यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरणी, स्त्री, (भरण + गौरादित्वात् ङीष् ।) घोषकलता । इति मेदिनी । णे, ६८ ॥ अश्वि- न्यादिसप्तविंशतिनक्षत्रान्तर्गतद्वितीयनक्षत्रम् । तत्पर्य्यायः । यमदैवता २ । इति हेमचन्द्रः ॥ सा तारकात्रयमितत्रिकोणाकृतिः । तस्या अधिष्ठात्री देवता यमः । यथा, -- “तारकात्रयमिते त्रिकोणके मध्यगे दिविषदध्वनो यमे । पङ्कजाक्षिगणिताः कुलीरतः सायकाक्षिभुजसंख्यकाः कलाः ॥ दं ३ । ४५ । इति कालिदासकृतरात्रिलग्न- मानम् ॥ सा च उग्रगणान्तर्गता । अधो- मुखगणान्तर्गता च । विद्यार्घ्यभूमिखनने प्रशस्ता । इति ज्योतिस्तत्त्वम् ॥ तत्र जातफलम् । “सदापकीर्त्तिर्हि महापवादो नानाविनोदैश्च विनीतकालः । जले विलासी चपलः खलः स्यात् प्राणिप्रणीतो भरणीषु जातः ॥” इति कोष्ठीप्रदीपः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरणी [bharaṇī], N. of the second constellation containing three stars. -Comp. -भूः an epithet of Rāhu.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरणी f. See. below

भरणी f. (of ण)Luffa Foetida or a similar plant L.

भरणी f. (also pl. )N. of the 7th नक्षत्र(containing 3 stars and figured by the pudendum muliebre) AV. etc. etc.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bharaṇī : f. (pl.): Name of a constellation.

Religious rites:

(1) dāna: Nārada told Devakī (13. 63. 2-4) that by offering sesame and cow (?tiladhenuṁ pradāya vai) to Brāhmaṇas under Bharaṇī (bharaṇīṣu), one obtained many cows and fame in next life 13. 63. 35 (cf., however, the note printed at the end of the adhyāya 13. 64 of the Bom. Ed.: yāvatā vastreṇa kṛtsnā dhenur ācchāditā bhavati tadvastrapūritatilās tiladhenuḥ);

(2) śrāddha: Yama told Śaśabindu (13. 89. 1) that by offering a kāmya śrāddha under Bharaṇī one enjoyed excellent life (āyur uttamam) 13. 89. 14.


_______________________________
*2nd word in left half of page p262_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bharaṇī : f. (pl.): Name of a constellation.

Religious rites:

(1) dāna: Nārada told Devakī (13. 63. 2-4) that by offering sesame and cow (?tiladhenuṁ pradāya vai) to Brāhmaṇas under Bharaṇī (bharaṇīṣu), one obtained many cows and fame in next life 13. 63. 35 (cf., however, the note printed at the end of the adhyāya 13. 64 of the Bom. Ed.: yāvatā vastreṇa kṛtsnā dhenur ācchāditā bhavati tadvastrapūritatilās tiladhenuḥ);

(2) śrāddha: Yama told Śaśabindu (13. 89. 1) that by offering a kāmya śrāddha under Bharaṇī one enjoyed excellent life (āyur uttamam) 13. 89. 14.


_______________________________
*2nd word in left half of page p262_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भरणी&oldid=503194" इत्यस्माद् प्रतिप्राप्तम्