यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्गः, पुं, (भृज्यते कामादिरनेनेति । भृज् + “हलश्च ।” इति घञ् ।) शिवः । इत्यमरः ॥ (यथा, कथासरित्सागरे । १ । ३४ । “प्रत्युवाच ततो भर्गः पुरा दक्षप्रजापतेः । देवि ! त्वञ्च तथान्याश्च बह्व्योऽजायन्त कन्यकाः । स मह्यं भवतीं प्रादात् धर्म्मादिभ्योऽपरा- श्च ताः ॥ वीतिहोत्रस्य पुत्त्रः । यथा, भागवते । ९ । १७ । ९ । “वीतिहोत्रोऽस्य भर्गोऽतो भार्गभूमिरभून्नृप ! ॥”) आदित्यान्तर्गततेजः । यथा, -- “आदित्यान्तर्गतं वर्चो भर्गाख्यं तन्मुमुक्षुभिः । जन्ममृत्युविनाशाय दुःखस्य त्रितयस्य च ॥ ध्यानेन पुरुषो यश्च द्रष्टव्यः सूर्य्यमण्डले ॥” इत्याह्रिकतत्त्वम् ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्ग पुं।

शिवः

समानार्थक:शम्भु,ईश,पशुपति,शिव,शूलिन्,महेश्वर,ईश्वर,शर्व,ईशान,शङ्कर,चन्द्रशेखर,भूतेश,खण्डपरशु,गिरीश,गिरिश,मृड,मृत्युञ्जय,कृत्तिवासस्,पिनाकिन्,प्रमथाधिप,उग्र,कपर्दिन्,श्रीकण्ठ,शितिकण्ठ,कपालभृत्,वामदेव,महादेव,विरूपाक्ष,त्रिलोचन,कृशानुरेतस्,सर्वज्ञ,धूर्जटि,नीललोहित,हर,स्मरहर,भर्ग,त्र्यम्बक,त्रिपुरान्तक,गङ्गाधर,अन्धकरिपु,क्रतुध्वंसिन्,वृषध्वज,व्योमकेश,भव,भीम,स्थाणु,रुद्र,उमापति,अहिर्बुध्न्य,अष्टमूर्ति,गजारि,महानट,अज,शिपिविष्ट,नीलकण्ठ,वृषाकपि

1।1।33।2।3

कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः। हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः॥

अवयव : शिवस्य_जटाबन्धः

पत्नी : पार्वती

जनक : शक्तिदेवता

सम्बन्धि2 : शिवस्य_जटाबन्धः,शिवधनुः,शिवानुचरः,शक्तिदेवता,अणुताद्यष्टविधप्रभावः,सिद्धिः,नन्दिः,चर्ममुण्डा

वैशिष्ट्यवत् : शिवस्य_जटाबन्धः,सिद्धिः

जन्य : गणेशः,कार्तिकेयः

सेवक : शिवधनुः,शिवानुचरः,नन्दिः,चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्ग¦ पु॰ भ्रस्ज--घञ् भर्जादेशे कुत्वम्।

१ शिवे

२ ज्योतिः-पदार्थे

३ आदित्यान्तर्गते ऐश्वरे तेजसि,
“आदित्यान्तर्गतंवर्चा भर्गाख्यं तन्मुमुक्षिभिः। जन्ममृत्युविनाशायदुःखस्य त्रितयस्य च। ध्यानेन पुरुषैर्यच्च द्रष्टव्यं सूर्य्य-मण्डले” योगियाज्ञ॰। तस्य तेजस ऐश्वरत्वञ्च
“यदा-दित्यगतं तेजो जगद्भासयतेऽखिलम्। यच्चन्द्रमसि य-च्चाग्नौ तत्तेजो विद्धि मासकम्” इति गीतायामुक्तम्। भावे घञ्।

४ भर्जने च।

५ धृष्टकेतुवंश्ये नृपभेदे हरुवं॰

२९ अ॰।

६ देशभेदे। तत्र भवः तस्य राजा वा अण्। भार्ग। तद्देशनृपे तत्र भवे च स्त्रियां न लुक् भार्गी।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्ग¦ m. (-र्गः)
1. A name of S4IVA.
2. Light, lustre.
3. A name BRAHMA
4.
4. Cooking, frying. E. भ्रस्ज् to fry, aff. ल्युट्; having scorched KA4MADE4VA to ashes, with a look.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्गः [bhargḥ], 1 N. of Śiva.

Of Brahman.

Radiance, lustre; आदित्यान्तर्गतं वर्चो भर्गाख्यं तन्मुमुक्षुभिः Yogiyājñavalkya.

Roasting.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्ग m. ( भृज्)radiance , splendour , effulgence S3Br. S3a1n3khS3r.

भर्ग m. N. of रुद्र- शिवKatha1s. Prab. (as N. of the number 11 Gan2it. )

भर्ग m. of ब्रह्माL.

भर्ग m. of a man with the patr. प्रागाथ(author of RV. viii , 49 ; 50 ) Anukr.

भर्ग m. of a king , the son of वेणु-होत्रHariv.

भर्ग m. of a son of वीतिहोत्रBhP.

भर्ग m. of a son of वह्निib.

भर्ग m. ( pl. )N. of a people MBh.

भर्ग n. N. of a सामन्A1rshBr.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of वीतिहोत्र and father of भार्ग- भूमि. भा. IX. १७. 9.
(II)--a son of Vanhi and father of भानुमन्. भा. IX. २३. १६.
(III)--enabled Arjuna to conquer the निवात- kavacas; फलकम्:F1:  M. 6. २९.फलकम्:/F a Devata. फलकम्:F2:  वा. १०८. ३२.फलकम्:/F

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHARGA I : Grandson of Divodāsa, a King of the Pūru line. Divodāsa got a son named Pratardana. Bharga and Vatsa were the sons of Pratardana. (Chapter 278, Agni Purāṇa).


_______________________________
*1st word in right half of page 124 (+offset) in original book.

BHARGA II : A synonym of Śiva.


_______________________________
*2nd word in right half of page 124 (+offset) in original book.

BHARGA(M) : A village of ancient India. (Śloka 51, Chapter 9, Bhīṣma Parva, M.B.).


_______________________________
*3rd word in right half of page 124 (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर्ग न.
एक साम का नाम, पञ्च.ब्रा. 19.8.4 सा.वे. 1.258 पर।

"https://sa.wiktionary.org/w/index.php?title=भर्ग&oldid=503198" इत्यस्माद् प्रतिप्राप्तम्