यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भल्ल, ङ दानवधनिरूपणेषु । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।) लद्वयान्तः । ङ, भल्लते । इति दुर्गादासः ॥

भल्लः, पुं, (भल्लते इति । भल्ल + अच् ।) भल्लूकः । इत्यमरः । २ । ५ । ४ ॥ (देशभेदः । यथा, बृहत्संहितायाम् । १४ । ३० । “ब्रह्मपुरदार्व्वडामर- वनराज्यकिरातचीनकौणिन्दाः । भल्लापलोलजटासुर- कुनठखषखोषकुचिकाख्याः ॥”)

भल्लः, पुं, क्ली, (भल्लते हन्तीति । भल्ल + अच् ।) शस्त्रभेदः । इति मेदिनी शब्दमाला च । भाला इति भाषा ॥ (यथा महाभारते । १ । १४० । ६ । “प्रगाढदृढमुष्टित्वे लाघवे वेधने तथा । क्षुरनाराचभल्लानां विपाठानाञ्च तत्त्ववित् ॥” अनेन देहविद्धशल्यादिकमुद्धरति । यथा, -- “स च शल्योद्धरणकः प्रोच्यते वैद्यकागमे । नाराचबाणशूलाद्यैर्भल्लैः कुन्तैश्च तोमरैः ॥” इति हारीते प्रथमे स्थाने द्बितीयेऽध्याये ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भल्ल पुं।

भल्लूकः

समानार्थक:भल्लुक,ऋक्षाच्छ,भल्ल,भालूक,अच्छ

2।5।4।1।2

ऋक्षाच्छभल्लभल्लूका गण्डके खड्गखड्गिनौ। लुलायो महिषो वाहद्विषत्कासरसैरिभाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भल्ल¦ दाने बधे निरूपणे च भ्वा॰ प॰ सक॰ सेट्। भल्लति अभल्लीत्।

भल्ल¦ पु॰ भल्ल--अच्।

१ भल्लूके।

२ अस्त्रभेदे पुंन॰। स्वार्थे कभल्लूके पुंस्त्री॰ वा गौरा॰ ङीष् पक्षे टाप्। भल्लकाप्यत्र। ततः सङ्कला॰ निर्वृत्तार्थे अण्। भाल्ल भल्लकृते त्रि॰ चत-रर्थ्यां सख्या॰ ठञ्। भाल्लिक तस्यादूरदेशादौ त्रि॰। वृ॰ स॰

१४ उक्ते ऐशान्यां स्थिते

३ देशभेदे पु॰।

४ तद्देशभवे चब॰ व॰। स्वार्थे क। भल्लक तत्रार्थे ततः स्वार्थे छ। भल्ल-कीय तदर्थे तस्यापत्यं छ। भल्लकीय तदपत्यादौ त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भल्ल¦ m. (-ल्लः)
1. A bear.
2. An epithet of S4IVA. mn. (-ल्लः-ल्लं) A kind of arrow. f. (-ल्ली)
1. An arrow, with a crescent-shaped head.
2. The marking-nut plant; also भल्लातकी। E. भल्ल् to hurt or kill, aff. अच् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भल्ल [bhalla], a. Auspicious, favourable. -Comp. -अक्षः = भद्राक्षः a term used for addressing a flamingo; Ch. Up.

भल्लः [bhallḥ] ल्ली [llī] ल्लम् [llam], ल्ली ल्लम् [भल्ल्-अच्] A kind of crescentshaped missile or arrow; क्षुरार्धचन्द्रोत्तमकर्णभल्लैः शरांश्च चिच्छेद Rām.6.59.99; क्वचिदाकर्णविकृष्टभल्लवर्षी R.9.66;4.63;7. 58.

A particular part of an arrow; विष्णुं सोमं हुताशं च तस्येषुं समकल्पयन् । शृङ्गमग्निर्बभूवास्य भल्लः सोमो विशांपते ॥ Mb.8. 34.18.

ल्लः A bear.

An epithet of Śiva.

The marking-nut-plant (भल्ली also).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भल्ल mfn. auspicious , favourable(= भद्रor शिव) L.

भल्ल m. a bear Hit. (See. अच्छ-भल्ल, भल्लुक, भल्लूक)

भल्ल m. a term used in addressing the Sun (only dat. ; See. 2. भल) MantraBr. Gobh.

भल्ल m. ( pl. )N. of a people Pa1n2. 5-3 , 114. Sch. ( v.l. मल्ल)

भल्ल m. N. of शिव(See. above )

भल्ल m. a kind of arrow or missile with a point of a partic. shape MBh. Ka1v. etc. (also f( ई). and n. )

भल्ल m. a partic. part of an arrow MBh.

भल्ल n. an arrow-head of a partic. shape S3a1rn3gP.

"https://sa.wiktionary.org/w/index.php?title=भल्ल&oldid=291875" इत्यस्माद् प्रतिप्राप्तम्