यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भष्¦ r. 1st cl. (भषति)
1. To bark or growl.
2. To reproach, to speak malevolently, to rail.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भष् [bhaṣ], 1 P. (भषति)

To bark, growl, bark at; नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिके Mb.1.132.39.

To abuse, reproach, revile, rail at.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भष् cl.1 P. ( Dha1tup. xvii , 44 ) भषति( ep. also A1. ते; inf. भषितुम्) , to bark , growl (also fig. = rail against , reproach , revile , with acc. ) MBh. Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=भष्&oldid=293208" इत्यस्माद् प्रतिप्राप्तम्