यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भस्म, [न्] क्ली, (बभस्तीति । भस् भर्त्सनदीप्त्योः + “सर्व्वधातुभ्यो मनिन् ।” उणा० ४ । १४४ । इति मनिन् ॥ दग्धकाष्ठादिविकारः ।) शिवाङ्ग- भूषणम् । छाइ इति भाषा । यथा, -- “अस्याङ्गभूषणं भस्म विभूतिर्भूतिरस्य तु ।” इति शब्दरत्नावली ॥ तद्भस्म कामदेवशरीरजम् । यथा, -- “प्रसीद सर्व्वभूतेश ! भक्त्या त्वत्प्रणता वयम् । इति स्म वदतां तेषाममराणां तदानलः । ललाटचक्षुः सम्भूतो भस्माकार्षीन्मनोभवम् ॥ दग्ध्वा कामं तदा वह्निर्ज्वालामालातिदीपितः । संस्तम्भितोऽथ विधिना हरं गन्तुं शशाक न ॥ महादेवोऽथ तद्भस्म मनोभवशरीरजम् । आदाय सर्व्वगात्रेषु भूतिलेपं तदाकरोत् ॥ लेपशेषाणि भस्मानि समादाय तदा हरः । सगणोऽन्तर्दधे कालीं विहाय विधिसम्मते ॥” इति कालिकापुराणे ४१ अध्यायः ॥ * ॥ भस्मम्रक्षणं सप्तविधास्नानान्तर्गताग्नेयस्नानम् । यथा, -- “आग्नेयं भस्मना स्नानं वायव्यं गोरजः स्मृतम् ।” इति यामलः ॥ शिवपूजायां ललाटे तस्य धारणमावश्यकम् । यथा, -- “विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया । पूजितोऽपि महादेवो न स्यात्तस्य फलप्रदः ॥” इत्याह्रिकतत्त्वम् ॥ तेन कांस्यशुद्धिर्यथा, -- “अम्भसा हेमरूप्यायः कांस्यं शुध्यति भस्मना । अम्लैस्ताम्रञ्च रैत्यञ्च पुनःपाकेन मृण्मयम् ॥” इति शुद्धितत्त्वम् ॥ * ॥ अश्मरीविकारः । यथा, -- “शर्क्करासिकतामेहो भस्माख्योऽश्मरीवैकृतम् । अश्मर्य्याः शर्क्करा ज्ञेया तुल्यव्यञ्जनवेदना ॥” इति सुश्रुते निदानस्थाने अश्मरीनिदानम् ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भस्म in comp. for भस्मन्.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--sacred ash supposed to be the वीर्य of शिव who is Bhasmasamcchannadeha; फलकम्:F1: Br. II. २७. १० and ९२, १०५-28; III. २८. १२.फलकम्:/F स्नानम् of, makes one pure: amulet for places of confinement. फलकम्:F2: Ib. II. २७. १०५-115.फलकम्:/F

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHASMA : (Sacred ash). To know a story about the greatness of Bhasma see under the word Durjaya.


_______________________________
*4th word in left half of page 127 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भस्म&oldid=503208" इत्यस्माद् प्रतिप्राप्तम्