यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भागः, पुं, (भज्यते इति । भज भागसेवयोः + कर्म्मणि घञ् ।) अंशः । इत्यमरः । २ । ९ । ८९ ॥ रूप्यार्द्धकः । भाग्यम् । एकदेशः । इति शब्द- रत्नावली ॥ राशेस्त्रिंशभागैकभागः । यथा, -- “त्रिंशांशकस्तथा राशेर्भाग इत्यभिधीयते ॥” इति तिथ्यादितत्त्वधृतविष्णुधर्म्मोत्तरवचनम् ॥ (भज + भावे घञ् । भजनम् । भगानामैश्व- र्य्याणां समूहः इति अण् । ऐश्वर्य्यसमूहः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाग पुं।

विभागः

समानार्थक:अंश,भाग,वण्टक

2।9।89।2।3

कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक्. पादस्तुरीयो भागः स्यादंशभागौ तु वण्टके॥

 : तुरीयोभागः

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाग¦ पु॰ भज--भावे घञ्।

१ भजने कर्मणि घञ्।

२ अशे अमरः[Page4649-a+ 38] इष्टवस्तुनोऽर्द्धे

३ एकदेशे

४ भाग्ये
“त्रिंशांशकेस्तथा राशेर्भागइत्यभिधीयते” इति ज्योतिषोक्ते राशेः

५ त्रिंशांशके चशब्दर॰। भगो देवताऽस्य अण्।

६ पूर्वफल्गुनीनक्षत्रेतत्समसख्यायाम्

७ एकादशसंख्यायां

८ भागहारे केन-चित् अङ्केन कस्यचित् भजनरूपे अङ्कशास्त्रोक्ते व्या-पारभेदे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाग¦ m. (-गः)
1. A portion, a share, a part.
2. Fate, fortune, luck.
3. A half-rupee.
4. Part of any thing given as interest.
5. A division of time, the thirtieth part of a Rasi or zodiacal sign.
6. A degree, [Page528-a+ 60] the 360th part of the circumference of a great circle.
7. A frac- tion.
8. The quotient, (in math.)
9. Place, spot.
10. Room. E. भज् to share, aff. घञ् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भागः [bhāgḥ], [भज् भावे घञ्]

A part, portion, share, division; as in भागहर, भागशः &c.

Allotment, distribution, partition.

Lot, fate; निर्माणभागः परिणतः U.4.

A part of any whole; a fraction.

The numerator of a fraction.

A quarter, one-fourth part.

A degree or the 36th part of the circumference of a circle.

The 3th part of a zodiacal sign.

The quotient.

Room, space, spot, region, place; अयनेषु च सर्वेषु यथाभागमवस्थिताः Bg.1.11.; R.18.47.

A portion payable to Government; सीता, भागो, बलिः, करो ...... राष्ट्रम् Kau.A.2.6.24.

One of the four contentments (Sā&ndot. phil.); आध्यात्मिकाश्चतस्रः प्रकृत्युपादान- कालभागाख्याः (v. l. भाग्याख्याः) Sā&ndot. K.5.

A half-rupee.

The number eleven. -Comp. -अनुबन्धजातिःf. assimilation of quantities by fractional increase.-अपवाहजातिः, -अपवाहनम् f. assimilation of quantities by fractional decrease. -अपहारिन् a. receiving a share.-अर्थिन् a. desirous of a share. -अर्ह a. entitled to a share or inheritance. -कल्पना allotment of shares.-जातिः f. reduction of fractions to a common denominator (in math.). -धानम् a treasury.

धेयम् a share, part, portion; उच्छिष्टं भागधेयं स्याद्दर्मेषु विकिरश्च यः Ms.3.245; नीवारभागधेयोचितैर्मृगैः R.1.5.

fortune, destiny, luck.

good fortune or luck; तद् भागधेयं परमं पशूनाम् Bh.2.12.

property.

happiness.

(यः) a tax; अन्यमेव भागधेयमेते तपस्विनो निर्वपन्ति Ś.2.

an heir. -भाज् a. interested, a sharer or partner. -भुज्m. a king, sovereign. -मातृ f. (in alg.) a particular rule of division. -लक्षणा a kind of लक्षणा or secondary use of a word by which it partly loses and partly retains its primary meaning; also called जहदजहल्लक्षणा;e. g. सो$यं देवदत्तः. -लेख्यम् a partition-deed; विभागपत्रं कुर्वन्ति भागलेख्यं तदुच्यते Śukra.2.297.

हरः a co-heir.

division (in math.) -हारः division (in math.). -हारिन् a. entitled to a share, inheriting. (-m.)

an heir.

division.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाग m. ( भोज्)a part , portion , share , allotment , inheritance (in Ved. also = lot , esp. fortunate lot , good fortune , luck , destiny) RV. etc.

भाग m. a part (as opp. to any whole ; भागम् भागम्with Caus. of कॢप्or भागान्with कृ, to divide in parts)

भाग m. a fraction (often with an ordinal number e.g. अष्टमो भागः, the eighth part , or in comp. with a cardinal e.g. शत-भ्; 1/100 ; अशीति-भ्= 1/80) Up. Mn. MBh. etc.

भाग m. a quarter(See. एक-भ्, त्रि-भ्)

भाग m. part i.e. place , spot , region , side( ifc. taking the place of , representing) La1t2y. MBh. etc. (in this sense also n. ; See. भूमि-भ्)

भाग m. part of anything given as interest W.

भाग m. a half rupee L.

भाग m. the numerator of a fraction Col.

भाग m. a quotient MW.

भाग m. a degree or 360th part of the circumference of a great circle Su1ryas.

भाग m. a division of time , the 30th part of a राशिor zodiacal sign W.

भाग m. N. of a king (also भागवत) Pur.

भाग m. of a river (one of the branches of the चन्द्र-भागा) L.

भाग mfn. relating to भग(as a hymn) Nir.

भाग n. N. of a सामन्A1rshBr.

भाग वृद्धिform of भगin comp.

"https://sa.wiktionary.org/w/index.php?title=भाग&oldid=293886" इत्यस्माद् प्रतिप्राप्तम्