यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारती, स्त्री, (भृ + अतच् । स्त्रियां ङीप् ।) वचनम् । (यथा, कुमारे । ६ । ७९ । “तमर्थमिव भारत्या सुतया योक्तुमर्हसि ॥”) सरस्वती । (यथा, कालिदासः । “वीणापुस्तकरञ्जितहस्ते भगवति भारति देवि ! नमस्ते ॥”) पक्षिभेदः । वृत्तिभेदः । इति मेदिनी । ने, १३८ ॥ यथा, -- “शृङ्गारे कौशिकी वीरे सात्वत्यारभटी पुनः । रसे रौद्रे च वीभत्से वृत्तिः सर्व्वत्र भारती ॥” भारती वृत्तिस्तु भारती संस्कृतप्रायो वाग्- व्यापारो नराश्रयः । इति साहित्यदर्पणस्य ६ परिच्छेदः ॥ ब्राह्मी । इति राजनिर्घण्टः ॥ (शङ्कराचार्य्यशिष्यतोटकस्य शिष्याणामन्य- तमस्य उपाधिविशेषः । यथा, प्राणतोषिण्या- मवधूतप्रकरणे । “विद्याभारेण सम्पूर्णः सर्व्वभारं परित्यजेत् । दुःखभारं न जानाति भारती परिकीर्त्तिता ॥” नदीविशेषः । यथा, महाभारते । ३ । २२१ । २५ । “भारती सुप्रयोगा च कावेरी मुर्म्मुरायथा ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारती स्त्री।

सरस्वती

समानार्थक:ब्राह्मी,भारती,भाषा,गिर्,वाच्,वाणी,सरस्वती

1।6।1।1।2

ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती। व्याहार उक्तिर्लपितं भाषितं वचनं वचः॥

अवयव : वचनम्

पदार्थ-विभागः : , पौरुषेयः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारती¦ स्त्री भृ--अतच्। स्वार्थे प्रज्ञाद्यण्।

१ वाक्ये तदधि-देवतायां

२ सरस्वत्यां

३ पक्षिभेदे
“भारती संस्कृतप्रायोवाग्व्यापारो नराश्रय” इति सा॰

६ पु॰ अलङ्कारोक्ते[Page4661-a+ 38]

४ वृत्तिभेदे च

५ सन्न्यासिनामुपाधिभेदे च स्त्री।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारती¦ f. (-ती)
1. The goddess of speech.
2. Speech, eloquence.
3. A quail.
4. A particular kind of style. E. भृ, अतच् aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारती f. See. below

भारती f. of रत

भारती f. a female descendant of भरतL.

भारती f. N. of a deity (in RV. often invoked among the आप्रीdeities and esp. together with इलाand सरस्वतीaccord. to Nir. viii , 13 a daughter of आदित्य; later identified with सरस्वती, the goddess of speech) RV. etc.

भारती f. speech , voice , word , eloquence , literary composition , dramatic art or recitation MBh. Ka1v. etc.

भारती f. (with वृत्ति) , a partic. kind of style Das3ar. Sa1h. (See. IW. 503 n. 1 )

भारती f. the Sanskrit speech of an actor L.

भारती f. a quail L.

भारती f. Ocymum Sacrum L.

भारती f. N. of a river MBh.

भारती f. one of the 10 orders of religious mendicants traced back to pupils of शंकरा-चार्य(the members of which add the word भारतीto their names) W. Cat.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--is भारतवर्ष. Br. II. १४. ७२.
(II)--(वाणी and सरस्वती); wife of प्रजापति; served ललिता with चामर; gave the flywhisk to गन्गा and entered the face of ब्रह्मा. Br. IV. ३९. ७०-71; M. 4. 8.
(III)--a R. in the केतुमाला country. वा. ४४. २१.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHĀRATĪ : A famous river mentioned in the Purāṇas. It is stated in Verse 25, Chapter 222 of the Vana Parva that Agni (fire) originated in this river.


_______________________________
*2nd word in left half of page 124 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भारती&oldid=503221" इत्यस्माद् प्रतिप्राप्तम्