यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावुकम्, क्ली, (भवतीति । भू + “लषपतपदस्थाभू- वृषेति ।” ३ । २ । १५४ । इति उकञ् ।) मङ्गलम् । (यथा, प्रद्युम्नविजये १ अङ्के । “शक्र ! सर्व्वत्र कुशलमस्माकम् । अपि भावुकं वः सुराणाम् ॥”) तद्बति, त्रि । इत्यमरः । १ । ४ । २६ ॥

भावुकः, पुं, (भू + उकञ् ।) नाट्योक्तौ भगिनी- पतिः । इति हेमचन्द्रः ॥

भावुकः, त्रि, भवनाश्रयः । भवति यः । इति कर्त्तरि भूधातोर्ञुकप्रत्ययेन निष्पन्नः ॥ रसविशेष- भावनाचतुरः । इति श्रीधरस्वामी ॥ यथा, -- “निगमकल्पतरोर्गलितं फलं शुकमुखादमृतद्रवसंयुतम् । पिबत भागवतं रसमालयं सुहुरहो रसिका भुवि भावुकाः ॥” इति श्रीभागवते । १ । १ । ३ ॥ लग्नपलितप्रियान्धस्थूलसुभगाढ्यशब्दोपपदभू- धातोरभूततद्भावार्थे कर्त्तरि वाच्ये खुकञ्- प्रत्ययेन लग्नम्भावुक इत्यादयश्च निष्पन्नाः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावुक नपुं।

शुभम्

समानार्थक:श्वःश्रेयस,शिव,भद्र,कल्याण,मङ्गल,शुभ,भावुक,भविक,भव्य,कुशल,क्षेम,शस्त,अरिष्ट,द्रव्य,अथो,अथ

1।4।26।1।1

भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम्. शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावुक¦ न॰ भू--उकञ्।

१ मङ्गले

२ तद्वति त्रि॰ अमरः।

३ भावनायुते त्रि॰ हेमच॰।
“मुहुरहो रसिका भुविभावुकाः” इति भाग॰

१ ।

१ ।

३ ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावुक¦ mfn. (-कः-की-कं)
1. Happy, well, right.
2. Actually being and dis- posed to be.
3. (In composition with other nouns,) Becoming what it was not before, as हाढ्यंभावुक one who becomes rich. n. (-कं)
1. Happiness, auspiciousness.
2. Language full of passions. m. (-कः) A sister's husband, (in theatrical language.) E. भू to be, aff. उकञ्; used in composition, the aff. is खुकञ् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावुक [bhāvuka], a. [भू-उकञ्]

About to be or happen.

Becoming.

Prosperous, happy.

Auspicious, blessed.

Having a poetic taste, appreciative; मुहुरहो रसिका भुवि भावुकाः Bhāg.1.1.3. -कः A sister's husband (used chiefly in dramas); स्वकुटुम्बवियोगेन क्लिश्यते तव भावुकः Gaṇeśa P. (The story of Pāṭaliputra).

कम् Happiness, welfare, prosperity; स रातु वो दुश्च्यवनो भावुकानां परंपराम् K. P.7 (given as an instance of the fault of composition called अप्रयुक्तत्व).

Language full of love and passion.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावुक mfn. being , becoming , disposed or about to be (often ifc. after an adv. in अम्; See. अन्धम्भ्, आढ्यम्-भ्etc. , and Pa1n2. 3-2 , 57 ) TS. etc.

भावुक mfn. having a taste for the beautiful or poetical BhP.

भावुक mfn. producing , productive L.

भावुक mfn. happy , well , auspicious , prosperous W.

भावुक m. a sister's husband HParis3.

भावुक n. happiness , welfare L.

भावुक n. language full of feeling or passion Prata1p. (See. भाविक).

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHĀVUKA : A king of the solar dynasty. He was the son of Ravīya and father of Cakroddhata. (Bhāgavata, Navama Skandha).


_______________________________
*2nd word in right half of page 128 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भावुक&oldid=434239" इत्यस्माद् प्रतिप्राप्तम्