यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाषणम्, क्ली, (भाष् + भावे ल्युट् ।) कथनम् । यथा । “संलापो भाषणं मिथः ।” इत्यमरः ॥ (यथा, सर्व्वदर्शनसंग्रहे । आर्हतदर्शने । “हास्यलोभभयक्रोधप्रत्याख्यानैर्निरन्तरम् ॥ आलोच्य भाषणेनापि भाषयेत् सूंनृतं व्रतम् ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाषण¦ न॰ भाष--भावे ल्युट्। कथने अमरः। सा॰ द॰ उक्तेनिर्वहणाङ्गभेदे
“सन्धिर्बिरोधो ग्रह्तनम्” इत्युपक्रमे
“भाषणंपूर्बवाक्यञ्च” इत्यादिनीद्दिश्य लक्षितं यथा
“मामदानादिभाषणम्”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाषण¦ n. (-णं)
1. Speaking, speech.
2. Declaration of satisfaction at the end of a drama. E. भाष् to speak, ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाषणम् [bhāṣaṇam], [भाष्-भावे ल्युट्]

Speaking, talking, saying.

Speech, words, talk.

Kind words.

(In drama) Expression of satisfaction after the attainment of an object. -णी Resembling.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाषण n. ( ifc. f( आ). )the act of speaking , talking , speech , talk Nir. Mn. MBh. etc.

भाषण n. kind words , kindness(= साम-दाना-दि) Sa1h.

भाषण n. (in dram. ) expression of satisfaction after the attainment of an object Prata1p.

"https://sa.wiktionary.org/w/index.php?title=भाषण&oldid=503229" इत्यस्माद् प्रतिप्राप्तम्