यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाषिक¦ त्रि॰ भाषया निर्वृत्तः ठञ्। वेदादिपरिभाषानिर्वृत्तेनिरु॰

२ ।

२ ।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाषिक [bhāṣika], a. Belonging to common or vernacular speech. -कम् General rule.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाषिक mfn. belonging to common or vernacular speech Nir.

भाषिक n. general rule S3a1n3khGr2.

"https://sa.wiktionary.org/w/index.php?title=भाषिक&oldid=298016" इत्यस्माद् प्रतिप्राप्तम्