यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाः, [स्] पुं, (भासते इति । भासृ दीप्तौ + “भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप् ।” ३ । २ । १७७ । इति क्विप् ।) सूर्य्यः । इति त्रिकाण्डशेषः ॥ (स्त्री, दीप्तिः । इत्यमरः । १ । ४ । ३४ ॥ यथा, ऋग्वेदे । १ । ४६ । १० । “अभूदु भा उ अंशवे हिरण्यं प्रति सूर्य्यः ॥”)

भास्, स्त्री, (भासते इति । भास + “भ्राजभास- र्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप् ।” ३ । २ । १७७ । इति क्विप् ।) प्रभा । अस्य शब्दस्य प्रथमान्त- रूपं भाः । इत्यमरः । १ । ४ । ३४ ॥ मयूखः । इति मेदिनी । से, ७ ॥ इच्छा । इति धरणिः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भास् स्त्री।

प्रभा

समानार्थक:प्रभा,रुच्,रुचि,त्विष्,भा,भास्,छवि,द्युति,दीप्ति,रोचिस्,शोचिस्,वर्च,महस्,ओजस्,तेजस्

1।3।34।1।6

स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः। रोचिः शोचिरुभे क्लीबे प्रकाशो द्योत आतपः॥

वैशिष्ट्य : सूर्यः

 : तडित्, किरणः, आतपः, ज्योत्स्ना

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भास्¦ स्त्री भास--सम्प॰ भावे क्विप्।

१ प्रभायाम् अमरः

२ मयूखे मेदि॰

३ इच्छायां धरणिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भास् (ऋ) भासृ¦ r. 1st cl (भासते) To shine. With प्र and नि prefixed, To appear to, to seem likely or probable to.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भास् [bhās], 1 Ā. (भासते-भासित)

To shine, glitter, be bright; तावत् कामनृपातपत्रसुषमं बिम्बं बभासे विधोः Bv.2.74; 4.18; Ku.6.11; Bk.1.61.

To become clear or evident, come into the mind; त्वदङ्गमार्दवे दृष्टे कस्य चित्ते न भासते । मालतीशशभृल्लेखाकदलीनां कठोरता Chandr.5.42.

To appear. -Caus. (भासयति-ते)

To brighten, irradiate, illuminate; अधिवसंस्तनुमध्वरदीक्षितामसमभासमभासयदी- श्वरः R.9.21; न तद् भासयते सूर्यो न शशाङ्को न पावकः Bg. 15.6.

To show, make clear or evident, manifest; अवभासन् स्वकाः शक्तीः Bk.15.42.

भास् [bhās], f. [भास्-भावे-क्विप्]

Light, lustre, brightness; यदि भाः सदृशी सा स्याद् भासस्तस्य महात्मनः Bg.11.12; दृशा निशेन्दीवरचारुभासा N.22.43; R.9.21; Ku.7.3.

A ray of light; रविकरसंवलिताः फलन्ति भासः Ki.5.38,46; 9.6; अस्तापास्तसमस्तभासि नभसः पारं प्रयाते रवौ Ratn.1.24; 4.16.

A reflection, an image.

Majesty, glory, splendour.

Wish, desire.

Comp. करः the sun; परिणतमदिराभं भास्करेणांशुबाणैः Śi.11.49; R.11.7;12.25; Ku.6.49; स स्तौति भास्करं भक्त्या नौति पापहरं हरम् ।

a hero.

fire.

an epithet of Śiva.

N. of a celebrated Hindu astronomer who is said to have flourished in the eleventh or twelfth century A. D.

(रम्) gold.

a kind of breach (made by thieves in a wall); पद्मव्याकोशं भास्करं बालचन्द्रम् ...... तत्कस्मिन् देशे दर्शया- म्यात्मशिल्पम् Mk.3.13. ˚अध्वन् the sky; स भास्कराध्वानमनु- प्रपन्नः Rām.6.74.65. ˚आवर्तः N. of a disease of the head (Mar. अर्धशिशी). ˚द्युतिः N. of Viṣṇu; चन्द्रांशुर्भास्करद्युतिः V. Sah. ˚प्रियः a ruby. ˚लवणम् a kind of salt or mixture. ˚सप्तमी the seventh day in the bright half of Māgha.

करिः the planet Saturn.

Vaivasvata Manu.

Karṇa.

N. of Sugrīva.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भास् cl.1 A1. ( Dha1tup. xvi , 23 ) भासते(in older language also P. भासतिAV. etc. ; p. भासत्RV. ; pf. बभासेMBh. ; aor. अभासिष्टGr. ; fut. भासिष्यते, भासिताib. ) , to shine , be bright RV. etc. ; to appear (" as " or " like " nom. or instr. of an abstract noun) , occur to the mind , be conceived or imagined become clear or evident Sa1h. Veda7ntas. etc. : Caus. भासयति, ते( aor. अबभासत्and अबीभसत्Pa1n2. 7-4 , 3 ) , to make shine , illuminate Up. MBh. etc. Page756,1; to show , make evident , cause to appear (" by way of. " instr. of an abstract noun) Bhat2t2. Cat. Desid. बिभासिषतेGr. : Intens. बाभास्यते, बाभास्तिib. (See. भा, of which भास्is a secondary form).

भास् nf. (See. 2. भा)light or ray of light , lustre , brightness RV. etc. ( भासां निधि[ Prasan3g. ] and भासाम् पति[ Hcat. ] m. " receptacle or lord of rays of light " , the sun)

भास् n. an image , reflection shadow MW.

भास् n. glory , splendour , majesty L.

भास् n. wish , desire L.

"https://sa.wiktionary.org/w/index.php?title=भास्&oldid=298377" इत्यस्माद् प्रतिप्राप्तम्