यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुवर्¦ अव्य॰ मू--अरु--किच्च। आकाशात्मके

१ द्वितीये लोकेभुवनकोषशब्दे विष्णुपु॰ वाक्यं दृश्यम्।

२ व्याहृतिभेदे च

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुवर् [bhuvar] भुवस् [bhuvas], भुवस् ind.

The atmosphere, ether (the second of the three worlds, the one immediately above the earth).

A mystic word, one of the three Vyāhṛitis, (भूर्भुवःस्वः).

"https://sa.wiktionary.org/w/index.php?title=भुवर्&oldid=503249" इत्यस्माद् प्रतिप्राप्तम्