यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूतयज्ञः, पुं, (भूतार्थो यज्ञः । भूतानि काकादि- प्राणिजातानि तान्युद्दिश्य यो यज्ञ इति वा नित्यं गार्हस्थ्यकरणीय पञ्चयज्ञेषु यज्ञभेदः ।) भूतबलिः । ते तु पञ्चमहायज्ञान्तर्गतबलिवैश्व- देवकर्म्मणी । यथा, भूतेभ्यो बलिहरणं भूत- यज्ञः । इति हारीतसूत्रम् ॥ अस्यानुष्ठानं बलिशब्दे द्रष्टव्यम् । (यथा, मनुः । ४ । २१ । “ऋषियज्ञं देवयज्ञं भूतयज्ञञ्च सर्व्वदा । नृयज्ञं पितृयज्ञञ्च यथाशक्ति न हापयेत् ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूतयज्ञ¦ पु॰ भूतानि प्राणिनो वायसादीन् उद्दिश्य यज्ञोवलिः। नित्यं गृहस्थकर्त्तव्यपञ्चयज्ञान्तर्गते बलिवैश्वदेवकर्मणि
“भूतेभ्यो बलिहरणं भूतयज्ञः” हारीत स्मृतिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूतयज्ञ¦ m. (-ज्ञः)
1. Offering viands, &c. to all created beings.
2. Wor- shipping evil spirits. E. भूत and यज्ञ sacrifice.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूतयज्ञ/ भूत--यज्ञ m. the offering of food etc. to all created beings(See. महा-यज्ञand बलि, and See. RTL. 421 ) S3Br. A1s3vGr2.

"https://sa.wiktionary.org/w/index.php?title=भूतयज्ञ&oldid=503260" इत्यस्माद् प्रतिप्राप्तम्