यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमन्¦ पु॰ बहोर्भावः बहु + इमनिच्
“बहोर्लोपो भूश्च बहोः” इलोपे{??}देशः।

१ बहुत्वे अतिशये स्वार्थे इमनिण्प्राप्यत्

२ अतिशयबह्वत्वयुते च।
“यो वै भूमा तत्मुखं{??} भूमैव सुखं भूमा त्वेव{??}-[Page4689-a+ 38] तव्यः। भूमानं भगवो विजि{??}स” छा॰ उ॰।
“यो वैभूमा महत् निरतिशयम् बहुरितिपर्य्यायास्तत् सुखंततोऽर्वाक् सातिशयत्वादल्पम्। अतस्तद्भिन्नेऽक्ष्पे सुखंनास्ति अल्पानां तृष्णाहेतुत्वात् तृष्णा च दुःखवीजम्। न हि दुःखवीजं ज्वरादि सुख दृष्टं लोके। तस्माद्युक्तं नाल्पे सुखमस्तीति। अतो भूमैव सुखम्तृष्णादिदुःखवीजत्वासम्भवाद्भूम्नः” भाष्यम् तस्मिन् प्रपाठकेच यणात् या भूमा तन्निरूपितं दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमन्¦ mfn. (-मा-मा-म) Much, many.
2. Wealth. n. (-म)
1. The earth.
2. A piece of ground.
3. A being. E. भू for बहु many, इमनिच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमन् [bhūman], m. [बहोर्भावः बहु इमनिच् इलोपे भ्वादेशः Tv.]

A great quantity, abundance, plenty, large number; भूम्ना रसानां गहनाः प्रयोगाः Māl 1.4; संभूयेव सुखानि चेतसि परं भूमान- मातन्वते 5.9; Ch. Up.1.5.4.

Wealth.

Virāṭ Puruṣa, the Supreme Being (ब्रह्मन्); यो वै भूमा तत् सुखम् Ch. Up.7.23.1; Bhāg.5.18.3. -n.

The earth.

A territory, district, piece of ground.

A being, creature.

Plurality (of number); आपः स्त्रीभूम्नि Ak.; cf. पुंभूमन्.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमन् n. the earth , world RV. AV.

भूमन् n. a territory , country , district A1s3vGr2.

भूमन् n. a being (pl) the aggregate of all existing things RV.

भूमन् ( भूमन्) m. abundance , plenty , wealth , opulence , multitude , majority RV. etc. ( ifc. filled with Mcar. )

भूमन् n. the pl. number( भूम्नि, in the plural) L.

भूमन् n. N. of कृष्णBhP.

भूमन् f. a collection , assembly S3a1n3khBr.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Pratihartu and स्तुती; wife ऋषि- कुल्या, and son उद्गीथ. भा. V. १५. 5-6.
(II)--a son of उन्नेता. Br. II. १४. ६६.
"https://sa.wiktionary.org/w/index.php?title=भूमन्&oldid=503264" इत्यस्माद् प्रतिप्राप्तम्