यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूर्जः, पुं, (ऊर्ज + घञ् । भूः ऊर्जो बलं यस्य । भुवि ऊर्ज्जयते इति भू + ऊर्ज + अच् वा ।) स्वनामख्यातवृक्षविशेषः । भोजपत्र इति हिन्दी- भाषा । (यथा, रघौ । ४ । ७३ । “भूर्जेषु मर्म्मरीभूताः कीचकध्वनिहेतवः ।”) तत्प्रर्य्यायः । वल्कद्रुमः २ भुर्जः ३ सुचर्म्मा ४ भूर्जपत्रकः ५ चित्रत्वक् ६ बिन्दुपत्रः ७ रक्षा- पत्रः ८ विचित्रकः ९ भूतघ्नः १० मृदुमत्रः ११ शैलेन्द्रस्थः १२ । इति राजनिर्घण्टः ॥ भूर्ज- पत्रः १३ चर्म्मी १४ बहुलवल्कलः १५ । इति भावप्रकाशः ॥ छत्रपत्रः १६ शिवः १७ स्थिर- च्छदः १८ । इति रत्नमाला ॥ मृदुत्वक् १९ इत्यमरः । २ । ४ । ४६ । पत्रपुष्पकः २० । इति भरतधृतमधुः ॥ भुजः २१ बहुपटः २२ बहु- त्वक्कः २३ मृदुत्वचः २४ । इति भरतधृत- स्वामी ॥ अस्य गुणाः । बलकारित्वम् । कफ- रक्तनाशित्वञ्च । इति राजवल्लभः ॥ कटत्वम् । कषायत्वम् । उष्णत्वम् । भूतरक्षाकरत्वम् । त्रिदोषशमनत्वम् । पथ्यत्वम् । दुष्टकौटिल्य- नाशित्वञ्च । इति राजनिर्घण्टः ॥ कर्णरोग- पित्तराक्षसमेदविषहरत्वञ्च । इति भावप्रकाशः ॥ (यथा, वाभटे शरीरस्थाने प्रथमेऽध्याये ॥ “भूर्जलाङ्गलिकीतुम्बीसर्पत्वक्कुष्ठसर्षपैः । पृथक् द्वाभ्यां समस्तैर्वा योनिलेपनधूपनम् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूर्ज पुं।

भूर्जवृक्षः

समानार्थक:भूर्ज,चर्मिन्,मृदुत्वच्

2।4।46।1।3

इङ्गुदी तापसतरुर्भूर्जे चर्मिमृदुत्वचौ। पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिर्द्वयोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूर्ज¦ पु॰ ऊर्ज--अच्

७ त॰। स्वनामख्याते वल्कप्रधाने वृक्षे।
“भूर्जत्वचः स्पर्शवतीर्दधानाः” कुमा॰।
“भूर्जः कटुःकषायोष्णः भूतरक्षाकरः परः। त्रिदोषशमनः पथ्यःदुष्टकौटिल्यनाशनः” राजनि॰।
“कर्णरोगपित्तकफमेदोविषहरश्च सः” भावप्र॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूर्जः [bhūrjḥ], The birch-tree; भूर्जगतो$क्षरविन्यासः V.2; Ku.1.7; 'भूर्जः कटुः कषायोष्णो भूतरक्षाकरः परः' Rājanighaṇṭu.

र्जम् A leaf made of birch-bark for writing on.

A written deed, document. -Comp. -कण्टकः a man of one of the mixed tribes, the offspring of an outcast Brāhmaṇa by a woman of the same class; व्रात्यात्तु जायते विप्रात् पापात्मा भूर्जकण्टकः Ms.1.21. -पत्रः the birch-tree.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूर्ज m. a species of birch (the Bhoj tree , Betula Bhojpattra , the bark of which is used for writing on) Ka1t2h. Ka1v. Var. etc.

भूर्ज n. a leaf made of birch bark for writing on Ka1ran2d2. ; a written deed , document , Lokapr. [ cf. Slav. bre7za ; Lith. be4rzas ; Germ. bircha , Birke ; Eng. birch.]

"https://sa.wiktionary.org/w/index.php?title=भूर्ज&oldid=503269" इत्यस्माद् प्रतिप्राप्तम्