यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोगी, [न्] पुं, (भोगोऽस्यास्तीति । भोग + इनिः ।) सर्पः । इत्यमरः । १ । ७ । ८ । (यथा, विष्णुपुराणे । १ । ३ । २३ । “एकार्णवे तु त्रैलोक्ये ब्रह्मा नारायणात्मकः । भोगिशय्यागतः शेते त्रैलोक्यग्रासबृंहितः ॥” भोगयुक्तः । यथा, आर्य्यासप्तशत्याम् । ४१४ । “भवतालिङ्गि भुजङ्गी जातः किल भोगिचक्र- वर्त्ती त्वम् ॥”) ग्रामपात्रः । नृपः । इति मेदिनी । ने । १०२ । नापितः । इति विश्वः ॥ वैयावृत्तिकरः । इति हेमचन्द्रः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोगिन्¦ पु॰ भोगः फणाऽस्त्यस्य इनि।

१ सर्पे अमरः तद्देव-ताके।

२ अश्लेषानक्षत्रे च

३ ग्रामपात्रे

४ नृपे मेदि॰ तस्यप्रशस्तभोगवत्त्वात्तथात्वम्।

५ नापिते विश्वः।

६ व्यावृत्तिकरेहेमच॰

७ भोगयुते त्रि॰ स्त्रियां ङीप् सा च

८ महिषी-भिन्नराजभार्य्यायाम् अमरः भट्टिनीत्यत्र पाठान्तरम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोगिन्¦ mfn. (-गी-गिनी-गि) Enjoying, possessing an enjoyer, &c. m. (-गी)
1. A snake.
2. A king, a prince.
3. A barber.
4. The head man of a village.
5. A person who accumulates money for a particular expenditure.
6. The constellation As4lesha
4. f. (-गिनी)
1. The capital of the Na4gas.
2. A royal concubine.
3. Having curves.
4. Any woman of the Royal harem except the crowned queen. E. भोग enjoyment, aff. इनि |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोगिन् [bhōgin], a. [भोग-इनि]

Eating.

Enjoying.

Suffering, experiencing, enduring.

Using, possessing (at the end of comp. in these four senses.)

Having curves, having large body; अभवन् पन्नगास्रस्ता भोगिनस्तत्र- वासिनः Rām.6.5.35 (com.).

Having hoods.

Devoted to enjoyment, indulging in sensual pleasures; भोगिनः कञ्चुकाविष्टाः कुटिलाः क्रूरचेष्टिताः । सुदुष्टा मन्त्रसाध्याश्च राजानः पन्नगा इव ॥ Pt.1.65 (where it has sense 6 also).

Rich, opulent. -m.

A snake; गजाजिनालम्बि पिनद्धभोगि वा Ku.5.78; R.2.32;4.48;1.7;11.59.

A king.

A voluptuary.

A barber.

The headman of a village.

The lunar mansion आश्लेषा.

नी A woman belonging to the king's harem, but not consecrated with him, the concubine of a king.

A kind of heroine. -Comp. -इन्द्रः, ईशः Śeṣa or Vāsuki. -कान्तः wind, air. -भुज् m.

an ichneumon.

a peacock.-राज् m. Śeṣa, the lord of snakes; भुजे भोगिराजो गले कालिमा च. -वल्लभम् sandal.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोगिन् mfn. (for 2. See. col. 3) furnished with windings or curves or rings , curved , ringed (as a serpent) R. BhP. etc.

भोगिन् m. a serpent or -sserpent-demon MBh. Ka1v. etc.

भोगिन् m. a kind of shrub L.

भोगिन् mfn. (for 1. See. col. 2) enjoying , eating Ma1rkP. Prasan3g.

भोगिन् mfn. having or offering enjoyments , devoted to -enjenjoyments , wealthy , opulent MBh. Ya1jn5. Var. etc.

भोगिन् mfn. suffering , experiencing , undergoing Kap.

भोगिन् mfn. using , possessing MW.

भोगिन् m. a voluptuary MW.

भोगिन् m. a king L.

भोगिन् m. the head man of a village L.

भोगिन् m. a barber L.

भोगिन् m. = वैयावृत्ति-कर(?) L.

भोगिन् m. a person who accumulates money for a partic. expenditure W.

भोगिन् m. N. of a prince VP.

भोगिन् m. the concubine of a king or a wife not regularly consecrated with him L.

"https://sa.wiktionary.org/w/index.php?title=भोगिन्&oldid=503288" इत्यस्माद् प्रतिप्राप्तम्