यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भौज्यम् [bhaujyam], 1 A kind of sovereignty; cf. वैराज्य, स्वाराज्य &c.

A royal rank (ऐश्वर्य); न वयं साध्वि साम्राज्यं स्वाराज्यं भौज्यमप्युत । वैराज्यं पारमेष्ठ्यं च आनन्त्यं वा हरेः पदम् ॥ Bhāg. 1.83.41.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भौज्य n. the rank of a king with the title of भोजAitBr.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhaujya in the Aitareya Brāhmaṇa[१] denotes the rank of a prince bearing the title of Bhoja.

  1. vii. 32;
    viii. 6. 12. 14. 16.
"https://sa.wiktionary.org/w/index.php?title=भौज्य&oldid=474151" इत्यस्माद् प्रतिप्राप्तम्