यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रष्टम्, त्रि, (भ्रश् + कर्त्तरि + क्तः ।) च्युतम् । अस्य पर्य्याया गलितशब्दे द्रष्टव्याः ॥ “अर्थाद्भ्रष्टस्तीर्थयात्रान्तु गच्छेत् सत्याद्भ्रष्टो रौरवं वै ब्रजेच्च । योगभ्रष्टः सत्यधृतिञ्च गच्छेत् राज्याद्भ्रष्टो मृगयां वै व्रजेच्च ॥” इति गारुडे नीतिसारे १०९ अध्यायः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रष्ट वि।

च्युतम्

समानार्थक:स्रस्त,ध्वस्त,भ्रष्ट,स्कन्न,पन्न,च्युत,गलित

3।1।104।1।3

स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितम्. लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रष्ट¦ त्रि॰ भ्रश--क्त। च्युते गलिते स्वार्थे क। तत्रार्थे स चउपका॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Fallen, lost.
2. Vicious, depraved, fallen from virtue.
3. Fried, parched. E. भ्रंश् to fall, or भ्रसज् to fry, क्त aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रष्ट [bhraṣṭa], p. p.

Fallen, dropped.

Decayed, ruined.

Fled, escaped.

Depraved, vicious. -Comp. -अधिकार a. dismissed. -क्रिय a. one who has omitted prescribed acts. -गुद a. suffering from prolapsus ani.-योग a. fallen from devotion; backslider. -श्री a. unfortunate.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रष्ट mfn. fallen , dropped , fallen down or from or off( abl. or comp. ) AV. etc.

भ्रष्ट mfn. (with or scil. दिवः) , fallen from the sky i.e. banished to the earth Katha1s. S3ukas.

भ्रष्ट mfn. broken down , decayed , ruined , disappeared , lost , gone MBh. Ka1v. etc.

भ्रष्ट mfn. fled or escaped from , rid of( abl. ) Katha1s.

भ्रष्ट mfn. strayed or separated from , deprived of( abl. or comp. ) MBh. Ka1v. etc.

भ्रष्ट mfn. depraved , vicious , a backslider W.

भ्रष्ट टकSee. भ्रंश्, p.769.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रष्ट पु.
भाड़, भूनने की कढ़ाही, मा.श्रौ.सू. 11.5.4.4।

"https://sa.wiktionary.org/w/index.php?title=भ्रष्ट&oldid=479720" इत्यस्माद् प्रतिप्राप्तम्