यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रान्तिः, स्त्री, (भ्रम् + क्तिन् । “अनुनासिकस्य किज्झलोः क्ङिति । ६ । ४ । १५ । इति दीर्घः ।) भ्रमः । इत्यमरः । १ । ५ । ४ ॥ (“युक्तिहीनप्रकाशत्वाद् भ्रान्तेर्नह्यस्ति लक्षणम् । यदि स्याल्लक्षणं किञ्चिद्भ्रान्तिरेव न सिध्यति ॥” इति तार्किकाः ॥) सा तु नराणां षष्ठमासे जायते । यथा, -- “षाण्मासिके तु संप्राप्ते भ्रान्तिः संजायते यतः । धात्राक्षराणि सृष्टानि पत्रारूढान्यतः पुरा ॥” इति ज्योतिस्तत्त्वम् ॥ भ्रमणम् । इति मेदिनी ॥ अनवस्थितिः । इति विश्वः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रान्ति स्त्री।

अतस्मित्तज्ज्ञानम्

समानार्थक:भ्रान्ति,मिथ्यामति,भ्रम,विभ्रम

1।5।4।2।3

मिथ्यादृष्टिर्नास्तिकता व्यापादो द्रोहचिन्तनम्. समौ सिद्धान्तराद्धान्तौ भ्रान्तिर्मिथ्यामतिर्भ्रमः॥

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रान्ति¦ स्त्री भ्रम--क्तिन्।

१ भ्रमणे

२ अयथार्थज्ञाने च।
“षाण्मासिके तु संप्राप्तै भ्रान्तिः संजायते नृणाम्। धात्राक्षराणि सृष्टानि पत्रारूढान्यतः पुरा” ज्यो॰ त॰। भ्रान्तिज्ञानञ्च चित्तविक्षेपः योगान्तरायः पात॰ सू॰ उक्तःचित्तविक्षेपशब्दे

२९

४१ पृ॰ दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रान्ति¦ f. (-न्तिः)
1. Error, mistake, ignorance.
2. Going round, whirl- ing, revolving.
3. Unsteadiness, locomotion.
4. Going about, wan- dering.
5. Confusion.
6. Delusion.
7. Doubt. E. भ्रम् to go round, aff. क्तिन्, and the vowel made long.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रान्तिः [bhrāntiḥ], [भ्रम्-क्तिन्] f.

Moving or wandering about.

Turning round, rolling.

A revolution, circular or rotatory movement; चक्रभ्रान्तिररान्तरेषु वितनोत्यन्यामिवारा- बलीम् V.1.5.

An error, a mistake, delusion, wrong notion, false idea impression; श्रितासि चन्दनभ्रान्त्या दुर्विपाकं विषद्रुमम् U.1.47; षाण्मासिके तु संप्राप्ते भ्रान्तिः संजायते नृणाम् । धात्राक्षराणि सृष्टानि पत्रारूढान्यतः पुरा ॥ Jyotistattvam.

Confusion, perplexity.

Doubt, uncertainty, suspense.

Unsteadiness. -Comp. -कर a. confounding, causing delusion. -नाशनः an epithet of Śiva.-हर a. removing doubt or error. (-रः) a counsellor, minister.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रान्ति f. wandering or roaming about , moving to and fro , driving (of clouds) , quivering (of lightning) , staggering , reeling Ka1v. Ka1m.

भ्रान्ति f. turning round , rolling (of wheels) Vikr.

भ्रान्ति f. ( ifc. )moving round , circumambulating Ratna7v.

भ्रान्ति f. perplexity , confusion , doubt , error , false opinion( ifc. , false impression of , mistaking something for , supposing anything to be or to exist) Ka1v. Katha1s. Pur. etc.

"https://sa.wiktionary.org/w/index.php?title=भ्रान्ति&oldid=503310" इत्यस्माद् प्रतिप्राप्तम्