यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकराङ्कः, पुं, (मकरस्तदाकारोऽङ्कश्चिह्नं यस्य ।) कामदेवः । (मकरा अङ्केऽस्य ।) समुद्रः । इत्य- जयपालः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकराङ्क¦ पु॰ मकरोङ्को यस्य।

१ कामदेवे

२ मनुभेदे अजयपालः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकराङ्क¦ m. (-ङ्कः)
1. KA4MADE4VA.
2. The ocean. E. मकर a marine mons- ter. and अङ्क mark, emblem.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकराङ्क/ मकरा m. " having the -M मकरfor a symbol or mark " , N. of कामदेवL.

मकराङ्क/ मकरा m. the sea L.

"https://sa.wiktionary.org/w/index.php?title=मकराङ्क&oldid=311770" इत्यस्माद् प्रतिप्राप्तम्