यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरीप्रस्थ¦ पु॰ मकर्य्या उपलक्षितः प्रस्थः। यदा कदाचित्मकरीसम्बद्धे प्रस्थे सानौ कर्क्या॰ अस्य नाद्युदात्तता।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरीप्रस्थ/ मकरी--प्रस्थ m. N. of a town g. कर्क्य्-आदि.

"https://sa.wiktionary.org/w/index.php?title=मकरीप्रस्थ&oldid=311826" इत्यस्माद् प्रतिप्राप्तम्