यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकार¦ पु॰ म + स्वरूपे कार। मस्वरूपे वर्णे। मकारादिर्वर्णआद्यक्षरेऽस्त्यस्य अच्। मद्यमत्स्यमांसमैथुनमुद्रारूपेमकारादिवर्णयुक्ते तन्त्रोक्ते पदार्थपञ्चके।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकारः [makārḥ], 1 The syllable म.

Each of the following five मद्य, मत्स्य, मांस, मैथुन and मुद्रा; see पञ्चमकार.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकार/ म--कार m. the letter or sound मS3a1n3khBr. AV.Paris3 etc.

मकार/ म--कार m. the foot called molossus

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--is Pluta, consonant and svarloka; the third मात्रा is प्लुतवती, protracted as a vowel. वा. २०. 9, १०, १४.

"https://sa.wiktionary.org/w/index.php?title=मकार&oldid=434470" इत्यस्माद् प्रतिप्राप्तम्