यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकारः¦ पवर्गस्य पञ्चमपर्णः। अस्योच्चारणस्यानमोष्ठौ नासिकाच जिह्वा{??}ण ओष्ठयोः स्यर्शेनोच्चारणम् आभ्यन्तरःप्रयत्नः अतएवास्य स्पर्शवर्णता अशुनासिकता च। बाह्य-प्रयत्नाश्च संवारनादघोषाः अस्त्रप्राणश्च। अस्य ध्येव-स्वरूपसुक्तं कामधेनुत॰
“मकारं शृणु चार्वङ्गि! स्वयंपरमकुण्डली। तरुणादित्यसङ्काशं चतुर्वर्गप्रदाघकम्। पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा”। वर्णाभिधानेऽस्य पर्य्यावा उक्त्रा यथा
“मः कासी क्लेशितःकालो महाकालो महान्तकः। वैकुण्ठो बसुधा चन्द्रो-रविः पुरुषराजकः। कासभद्रो जया मेधा विश्वदादीप्तसंज्ञकः। जठरञ्च भ्रमो मानं सक्ष्मीर्मातोग्रबन्धनी। विषं शिवो महावीरः शशिप्रभा जनेश्वरः। प्रमतःप्रियसृ रुद्रः सर्वाङ्गो वह्निमण्डलम्। मातङ्गमालिनीविन्दुः श्रवणा भरयो वियत्”। तदधिष्ठानृदेवताध्यानंयथा
“कृष्णां दशभुजां भीमां पीतलोहिमसोचनाम्। [Page4712-a+ 38] कृष्णाम्बरधरां नित्यां धर्मकामार्थमोक्षदाम्। एवंध्यात्वा मकारन्तु तन्मन्त्रं दशधा जपेत्”। मातृका-न्यासेऽस्य जठरे न्यास्यता। काव्यादौ प्रथमं प्रयोगे दुःखंफलं
“सुखभयमरणं क्लेशदुःखं पवर्गः” वृ॰ र॰ टी॰ उक्तेः।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकारः [makārḥ], 1 The syllable म.

Each of the following five मद्य, मत्स्य, मांस, मैथुन and मुद्रा; see पञ्चमकार.

"https://sa.wiktionary.org/w/index.php?title=मकारः&oldid=311846" इत्यस्माद् प्रतिप्राप्तम्