यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकुलः, पुं, क्ली, (मङ्कते भूषयति वृक्षम् । मकि + बाहुलकादुलच् ।) वकुलः । मकुलः । इति शब्दरत्नावली ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकुल¦ पु॰ मकि--उलच् पृषो॰।

१ मुकुले

२ बकुलवृक्षे शब्दरत्ना॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकुल¦ m. (-लः)
1. An opening bud.
2. A kind of tree, (Mimusops elen- gi.) E. मकि to adorn, उलच् aff., deriv. irr. “वकुल वृक्षे |”

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकुलः [makulḥ], 1 The Bakula tree.

A bud.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकुल m. Mimusops Elengi L.

मकुल m. a bud L. (See. मुकुल).

"https://sa.wiktionary.org/w/index.php?title=मकुल&oldid=311916" इत्यस्माद् प्रतिप्राप्तम्