यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकुलः, पुं, क्ली, (मङ्कते भूषयति वृक्षम् । मकि + बाहुलकादुलच् ।) वकुलः । मकुलः । इति शब्दरत्नावली ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकुलः [makulḥ], 1 The Bakula tree.

A bud.

"https://sa.wiktionary.org/w/index.php?title=मकुलः&oldid=311921" इत्यस्माद् प्रतिप्राप्तम्