यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक्षिका, स्त्री, (मशति शब्दायते इति । मश + “हनिमशिभ्यां सिकन् ।” उणा० । ४ । १५३ । इति सिकन् ।) कीटविशेषः । माछि इति भाषा ॥ (यथा, भागवते । ५ । १४ । ४२ । “आर्षभस्येह राजर्षेर्मनसापि महात्मनः । नानुवर्त्मार्हति नृपो मक्षिकेव गरुत्मतः ॥”) तत्पर्य्यायः । मक्षीका २ भम्भः ३ माचिका ४ गन्धलोलुपा ५ पतङ्गिका ६ पत्तिका ७ । इति शब्दरत्नावली ॥ अमृतोत्पन्ना ८ वमनीया ९ पलङ्कषा १० । इति राजनिर्घण्टः ॥ नीला मक्षिका वर्वणा ११ । इत्यमरः । २ । ५ । २६ ॥ तन्नाशकधपो यथा, -- “त्रिफलार्ज्जुनपुष्पाणि भल्लातकशिरीषकम् । लाक्षासर्ज्जरसश्चैव विडङ्गश्चैव गुग्गुलुः । एतैर्धूपैर्मक्षिकाणां मशकानां विनाशनम् ॥” इति गारुडे १८१ अध्यायः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक्षिका स्त्री।

मक्षिका

समानार्थक:वर्वणा,मक्षिका,नीला

2।5।26।2।2

जतुकाजिनपत्रा स्यात्परोष्णी तैलपायिका। वर्वणा मक्षिका नीला सरघा मधुमक्षिका॥

 : मधुमक्षिका, वनमक्षिका, वरटा, झिल्लिका, पतङ्गः, खद्योतः, भ्रमरः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, कीटः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक्षिका¦ स्त्री मश--सिकन्। कीटभेदे वंभरालीकीटे (मौ-माछि) उज्वल॰ पृषो॰ दीर्घः तत्रार्थे राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक्षिका¦ f. (-का) A fly. E. मक्ष् to be angry, Una4di aff. सिकन्; or मक्ष् the same, क्कुन् aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक्षिका f. ( mc. also , m क. ) a fly , bee RV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=मक्षिका&oldid=503319" इत्यस्माद् प्रतिप्राप्तम्