यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मगधः, पुं, (मगि + अच् । पृषोदरादित्वान्निष्पन्नः । मगं दोषं दधाति । धा + “आतोऽनुपसर्गे ।” ३ । २ । ३ । इति कः । यद्वा, कण्ड्वादिमगध + अच् ।) कीकटदेशः । अधुना वेहाराख्यदेशस्य दक्षिण- भागः । तद्देशस्थे पुं भूम्नि । इति शब्दरत्ना- वली ॥ (यथा, महाभारते । ८ । ४५ । ४८ । “इङ्गितज्ञाश्च मगधाः प्रेक्षितज्ञाश्च कोशलाः । अर्द्धोक्ताः कुरुपाञ्चालाः शाल्याः कृत्स्नानु- शासनाः ॥”) बन्दी । इति हेमचन्द्रः । ७९५ ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मगधः [magadhḥ], 1 N. of a country, the southern part of Bihar; अस्ति मगधेषु पुष्पपुरी नाम नगरी Dk.1; अगाधसत्त्वो मगधप्रतिष्ठः R.6.21.

A bard, minstrel. -धाः (pl.) The people of Magadha, the Magadhas.

धा The town of the Magadhas.

Long pepper.

Comp. ईश्वरः a king of the Magadhas.

N. of Parantapa; प्राक् संनिकर्षं मगधेश्वरस्य R.6.2.

N. of Jarāsandha.-उद्भवा long pepper; फलं बृहत्या मगधोद्भवानाम् Suśruta.-देशः the country of Magadha. -पुरी the city of Magadha. -लिपिः f. writing or character of the Magadhas.

"https://sa.wiktionary.org/w/index.php?title=मगधः&oldid=312311" इत्यस्माद् प्रतिप्राप्तम्