यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मग्नः, त्रि, (मस्ज् + क्तः । “ओदितश्च ।” ८ । २ । ४५ । इति निष्ठातकारस्य नत्वम् । “स्कोः संयोगाद्यो रन्ते च ।” ८ । २ । २९ । इति सलोपः । चोः कुत्वञ्च ।) स्नातः । जलान्तःप्रविष्टः । डोवा इति भाषा ॥ (यथा, देवीभागवते । १ । ६ । २५ । “केन सृष्टं कथं जातं मग्नावावां जले स्थितौ ॥”) मस्जधातोः कर्त्तरि क्तप्रत्ययेन निष्पन्नः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मग्न¦ त्रि॰ मस्ज--क्त। (डोवा) जलादौ कृतमज्जने।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मग्न¦ mfn. (-ग्नः-ग्ना-ग्नं)
1. Plunged, dived, immersed.
2. Sunk, drowned.
3. Absorbed. E. मस्ज् to plunge into water, aff. क्त।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मग्न [magna], See मस्ज्.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मग्न Set मज्ज्.

मग्न mfn. sunk , plunged , immersed in( loc. or comp. ) Ka1tyS3r. Mn. MBh. etc.

मग्न mfn. set (as the moon) R.

मग्न mfn. sunk into misfortune ib.

मग्न mfn. ( ifc. )slipped into , lurking in Ragh.

मग्न mfn. sunken , flat (as breasts or a nose) Hariv. R. Sus3r.

मग्न m. N. of a mountain Buddh.

"https://sa.wiktionary.org/w/index.php?title=मग्न&oldid=312431" इत्यस्माद् प्रतिप्राप्तम्