यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघाभवः, पुं, (मघायां भवः ।) शुक्रग्रहः । इति हेमचन्द्रः ॥ मघानक्षत्रजाते त्रि ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघाभव¦ m. (-वः) The planet VENUS. E. मघा the asterism, and भव born.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघाभव/ मघा--भव m. " offspring of मघ" , the planet Venus L.

"https://sa.wiktionary.org/w/index.php?title=मघाभव&oldid=312528" इत्यस्माद् प्रतिप्राप्तम्