यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्क्ष, व्य, मज्जतीति । मस्ज् + बहुलवचनात् सुः । “मस्जिनशोर्झलि ।” ७ । १ । ६० । इति नुम् । “स्कोः संयोगाद्योरन्ते च ।” ८ । २ । २९ । इति सलोपः ।) द्रुतम् ! इत्यमरः । ३ । ४ । २ । (यथा, माथे । ५ । ३७ । “यद्द्वन्तिनः कटकटाहतटान्मिमङ्क्षो- र्मङ्क्षूदपाति परितः पटलैरलीनाम् ॥”) भृशार्थम् । इति मेदिनी अव्यये । षे, ७९ ॥

"https://sa.wiktionary.org/w/index.php?title=मङ्क्ष&oldid=155358" इत्यस्माद् प्रतिप्राप्तम्