यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जूषा, स्त्री, (मज्जति द्रव्यमस्मिन् । “मस्जेर्नुम् च ।” उणा० । ४ । ७७ । इति मस्ज् + ऊषन् । नुम् च स चाचोऽन्त्यात् परः । ततो जश्त्व- श्चुत्वे मध्यमस्य लोपात् साधुः ।) पिटकः । इत्य- मरः । २ । १० । ३० ॥ (यथा, देवीभागवते । २ । ६ । ३३ । “मञ्जुषायां सुतं कुन्ती सुञ्चन्ती वाक्यमब्रवीत् ॥”) पाषाणः । इत्युणादिकोषः ॥ मञ्जिष्ठा । इति राजनिर्घण्टः ॥ (मञ्जिष्ठार्थे पर्य्यायो यथा, -- “मञ्जिष्ठा विकसा जिङ्गी समङ्गा कालमेषिका । मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि ॥ रसायन्यरुणा काला रक्ताङ्गी रक्तयष्टिका । भण्डीतकी च गण्डेरी मञ्जूषा वस्त्ररञ्जिनी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जूषा स्त्री।

पेटकः

समानार्थक:पिटक,पेटक,पेटा,मञ्जूषा

2।10।29।3।4

पाञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृता। जतुत्रपुविकारे तु जातुषं त्रापुषं त्रिषु। पिटकः पेटकः पेटा मञ्जूषाथ विहङ्गिका॥

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जूषा¦ स्त्री मन्ज ऊषन् (पेटरा)

१ पेटिकायाम् अमरः।

२ मञ्जिष्ठायाञ्च राजनि॰

३ पाषाणे उणा॰ को॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जूषा¦ f. (-षा)
1. A basket, a large basket,
2. A stone.
3. Bengal ma4d- der.
4. The case in which the great bow that RA4MA broke, was kept. E. मन्ज् to make pure or clean by ablution, Una4di aff. ऊषन्, and the nasal augment; also with a short vowel मञ्जुषा |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्जूषा f. ( L. , also मञ्जुषा)a box , chest , case , basket MBh. Ka1v. etc.

मञ्जूषा f. receptacle of or for (often ifc. , rarely ibc. in titles of works ; also N. of various works and sometimes abridged for the fuller names , e.g. for धातु-न्याय-म्etc. )

मञ्जूषा f. Rubia Munjista Bhpr.

मञ्जूषा f. a stone L.

"https://sa.wiktionary.org/w/index.php?title=मञ्जूषा&oldid=314211" इत्यस्माद् प्रतिप्राप्तम्