यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्ज्¦ r. 10th cl. (मञ्जयति)
1. To sound.
2. To clean, to purify.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्ज् [mañj], 1 U. (मञ्जयति-ते)

To clean, purify, wipe off.

To sound.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मञ्ज् (prob. invented to account for the following words of more or less uncertain origin ; See. मार्ज्, मृज्) cl.10 P. मञ्जयति, to cleanse or be bright; to sound , Dha1tu. xxxii , 106 Vop.

"https://sa.wiktionary.org/w/index.php?title=मञ्ज्&oldid=503334" इत्यस्माद् प्रतिप्राप्तम्