यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मठ, वासमर्द्दयोः । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-वासे अक०-मर्द्दने सक०-सेट् ।) मठति । वासो निवासः । मर्द्दः कैश्चिन्न मन्यते । इति दुर्गादासः ॥

मठ, इ ङ आध्याने । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।) इ मण्ठ्यते । आध्यानं स्मृ म औत्के इत्यत्र व्याख्यातम् । इति दुर्गादासः ॥

मठः, पुं, छात्रादिनिलयः । इत्यमरः । २ । २ । ८ ॥ मठन्ति वसन्ति छात्रादयोऽत्र मठः । मठ वासमर्द्दयोः अल् । छत्रशीला विद्यार्थिनच्छात्राः । छत्रेण गुरुसेवा लक्ष्यते गुरुदोषच्छादनात् छत्रं तच्छी- लत्वात् छात्रः विकारसंघेति ष्णः । आदिना परिव्राजकक्षपणकादीनां ग्रहः । छात्रादीनां निलयो गृहं छात्रादिनिलयः । अर्थकथनमेतत् । नामाप्येतदिति केचित् । छात्रशाला प्रतिश्रय- श्चात्रैव । इति भरतः ॥ गन्त्रीरथः । इति हारा- वली ॥ * ॥ अथ मठादिप्रतिष्ठाप्रयोगः । यदि तद्दिने प्रतिमादिप्रतिष्ठा क्रियते तदा तन्त्रेण वृद्धिश्राद्धादिकं विधाय देवप्रतिष्ठातत्त्वोक्त- विधिना देवप्रतिष्ठां विधाय गृहप्रतिष्ठा कर्त्तव्या । यदिगृहप्रतिष्ठामात्रं तदा प्रातः कृतनित्यक्रियः प्रक्षालितपाणिपाद आचान्तः प्राङ्मुख उदङ्- मुखो वा कुशयुक्तासने उपविश्य ब्राह्मणत्रयं गन्धादिना परितोष्य अस्मिन् विष्णुवेश्मप्रतिष्ठा- कर्म्मणि ओ~ पुण्याहं भवन्तोऽधिब्रुवन्तु इति त्रिः श्रावयेत् । ओ~ पुण्याहमिति त्रिस्तैरुक्ते अस्मिन् विष्णुवेश्मप्रतिष्ठाकर्म्मणि ओ~ स्वस्ति भवन्तोऽधि- ब्रुवन्तु इति त्रिः श्रावयेत् । ओ~ स्वस्तीति त्रिस्तै- रुक्ते अस्मिन् विष्णुवेश्मप्रतिष्ठाकर्म्मणि ओ~ ऋद्धिं भवन्तोऽधिब्रुवन्तु इति त्रिः श्रावयेत् । ओ~ ऋद्ध्य तामिति त्रिर्वदेयुः । यजुर्वेदिनां ओ~ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्षोऽरिष्टनेमिः स्वस्ति नोबृहस्पति- र्दधातु । इत्यनेनाक्षतान् क्षिपेत् । सामगानान्तु । ओ~ अस्ति सोमोऽयं सुतः । पिबन्तस्य मरुतः । तथास्य गुणाः ॥ “मठस्तु बृंहणो वृष्यो बल्यः सुमधुरो गुरुः । पित्तानिलहरो रुच्यो दीप्ताग्नीनां सुपूजितः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मठ पुं।

शिष्याणां_निलयः

समानार्थक:मठ

2।2।8।1।1

मठश्छात्रादिनिलयो गञ्जा तु मदिरागृहम्. गर्भागारं वासगृहमरिष्टं सूतिकागृहम्. कुट्टिमोऽस्त्री निबद्धा भूश्चन्द्रशाला शिरोगृहम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मठ¦ वासे अक॰ मर्दने सक॰ भ्वा॰ पर॰ सेट्। मठति अमठीतमाठीत् मेठतुः।

मठ¦ आध्याने आ॰ सक॰ सेट् इदित्। मण्ठते अमण्ठिष्ट।

मठ¦ पुंन॰ अर्द्धर्चा॰ मठत्यत्र मठं--घञर्थे क।

१ छात्राद्यावासे

२ देवागारे अमरः। मठप्रतिष्ठातत्त्वे तत्प्रतिष्ठाविधि-र्दृश्यः। देवगृहशब्दे चात्र दृश्यम्।

३ गन्त्रीरथे हारा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मठ¦ m. (-ठः)
1. A school, a college, the residence of young Bra4hmans, prosecuting sacred studies.
2. A building inhabited by asceties of the same order.
3. A temple.
4. A cart, a carriage, particularly drawn by oxen. E. मठ् to dwell, aff. अच् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मठः [maṭhḥ] मठम् [maṭham], मठम् [मठत्यत्र मठ् घञर्थे क]

The hut of an ascetic, a small cell or room.

A monastery, convent.

A seminary, college, place of learning.

A temple.

A cart drawn by oxen.

ठी A cell.

A cloister, convent. -Comp. -अधिपतिः, -अध्यक्षः the superintendent of a monastery; principal of a college. -आयतनम् a monastery, college. -चिन्ता charge of a convent; वर्षं यावत् किमन्येन मठचिन्तां दिनत्रयम् Pt.2.63.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मठ mf( ई)n. ( g. अर्धर्चा-दि; ईf. g. गौरा-दि)a hut , cottage , ( esp. ) the retired hut (or cell) of an ascetic (or student) MBh. Ka1v. etc.

मठ m. a cloister , college ( esp. for young Brahmans) , temple ib.

मठ m. a cart or carriage drawn by oxen L.

"https://sa.wiktionary.org/w/index.php?title=मठ&oldid=503336" इत्यस्माद् प्रतिप्राप्तम्