यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मडकः, पु, (मण्डयति भूषयति क्षेत्रमिति । मडि + “क्वुन् शिल्पिसंज्ञयोरपूर्ब्बस्यापि ।” उणा० २ । ३२ । इति क्वुन् । पृषोदरादित्वान्नलोपः ।) शस्यभेदः । मेडुया इति भाषा । इति जटा- धरः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मडक¦ पु॰ मडि--क्वुन् पृषो॰ नलोपः। धान्यभेदे (मेडुया) जटा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मडक¦ m. (-कः) A kind of grain, (Eleusine corocana.) E. मडि-क्वुन् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मडकः [maḍakḥ], A kind of corn; L. D. B.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मडक m. Eleusine Corocana L.

मडक m. pl. N. of a people MBh. ( B. मरुत).

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maḍaka  : m. (pl.): Name of a Janapada and its people.

On the second day of war, warriors from Maḍaka were among the twelve Janapadas which were stationed at the right wing of the Krauñcāruṇavyūha (Krauñca 6. 47. 1) of Pāṇḍavas (vyūhaḥ krauñcāruṇo nāma) 6. 46. 39; (maḍakā laḍakāś caiva…ete janapadā rājan dakṣiṇam pakṣam āśritāḥ//) 6. 46. 49-50.


_______________________________
*2nd word in left half of page p817_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maḍaka  : m. (pl.): Name of a Janapada and its people.

On the second day of war, warriors from Maḍaka were among the twelve Janapadas which were stationed at the right wing of the Krauñcāruṇavyūha (Krauñca 6. 47. 1) of Pāṇḍavas (vyūhaḥ krauñcāruṇo nāma) 6. 46. 39; (maḍakā laḍakāś caiva…ete janapadā rājan dakṣiṇam pakṣam āśritāḥ//) 6. 46. 49-50.


_______________________________
*2nd word in left half of page p817_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मडक&oldid=446038" इत्यस्माद् प्रतिप्राप्तम्