यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मद, इ ङ स्वप्ने । जाड्ये । मदे । मोदे । स्तुतौ । गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०- स्वप्ने जाड्ये मद मोदे अक०-स्तुतौ गतौ च सक०-सेट् ।) मन्द्यते । ङ मन्दते जनः स्वपिति जडो भवति माद्यति मोदते स्तौति गच्छति वा इत्यर्थः । इति दुर्गादासः ॥

मद, ई भ य इर् ञि हर्षे । इति कविकल्पद्रुमः ॥ दिवा०-पर०-अक०-सेट् ।) ई ञि मत्तोऽस्ति । भ य माद्यति । इर् अमदत् अमादीत् । अस्मात् पुषादित्वात् नित्यं ङ इत्यन्ये । इति दुर्गादासः ॥

मद, क ङ तृप्तियोगे । इति कविकल्पद्रुमः ॥ (चुरा०-आत्म०-सक०-सेट् ।) क ङ मनो माद- यते यस्य शास्त्राभ्यासरसायनात् । इति दुर्गा- दासः ॥

मद, म गर्व्वे । म्लेपने । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-अक०-सेट् ।) गर्व्वोऽहङ्कारः । ग्लेपनं दैन्यम् । म मदयति नीचं सम्पत्तिः । मदयति शत्रुं शूरः । इति दुर्गादासः ॥

मदः, पुं, (मदयतीति । मद् + अच् ।) हस्ति- गण्डजलम् । (यथा, भारवौ । २ । १८ । “मदसिक्तमुखैर्मृगाधिपः करिभिर्वर्त्तयते स्वयं हतैः ।”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मद पुं।

मदः

समानार्थक:दर्प,अवलेप,अवष्टम्भ,चित्तोद्रेक,स्मय,मद,टङ्क,आमोद,वितान

1।7।22।2।6

गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः। दर्पोऽवलोकोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः। अनादरः परिभवः परीभावस्तिरस्क्रिया॥

वैशिष्ट्य : मनस्

पदार्थ-विभागः : , गुणः, मानसिकभावः

मद पुं।

मदजलम्

समानार्थक:मद,दान

2।8।37।1।3

गण्डः कटो मदो दानं वमथुः करशीकरः। कुम्भौ तु पिण्डौ शिरसस्तयोर्मध्ये विदुः पुमान्.।

वैशिष्ट्य : हस्तिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

मद पुं।

आनन्दः

समानार्थक:मुद्,प्रीति,प्रमद,हर्ष,प्रमोद,आमोद,सम्मद,आनन्दथु,आनन्द,शर्मन्,शात,सुख,माद,मद,भोग,आमोद,हन्त,जोषम्

3।2।12।2।4

उन्नाय उन्नये श्रायः श्रयणे जयने जयः। निगादो निगदे मादो मद उद्वेग उद्भ्रमे॥

 : अतिप्रीतिः

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मद¦ हर्षे दिवा॰ पर॰ अक॰ सेट् शमा॰। माद्यति इरित् अम-दत् अमादीत् अमदीत्। ईदित् निष्ठायामनिट् पुषदिरयंतेन अमददित्येवेति पाणिनीयाः। घटा॰ मदयति जीत्मत्तोऽस्ति। प्र + अनवधाने।

मद¦ गर्वे दैन्ये च भ्वा॰ पर॰ अक॰ सेट्। मदति अमादीत्--अमदीत् घटा॰ मदयति।

मद¦ तर्षणे चु॰ आ॰ सक॰ सेट्। मादयते। अमीमदत।

मद¦ जाड्ये स्वप्ने मदे आमोदे स्तुतौ दीप्तौ च यथायथं अक॰सक॰ च भ्वा॰ आत्म॰ इदित्। मन्दते अमन्दिष्ट। तत्र स्तुतौ
“मन्दमानः सुमन्मभिः” ताण्ड्य॰ ब्र॰

१ ।

७ ।

६ ।
“मन्दमानः स्तूयमानः मदि--स्तुतौ कर्भणि यकि प्राप्तेव्यत्ययेन शप्” भा॰।

मद¦ पु॰ मद अच्।

१ हस्तिगण्डादिस्नुतजले दानजले अमरः

२ गर्वे हर्षे

३ रेतसि

४ मृगमदे मेदि॰

५ मत्ततायाम् हेमच॰।

४ नदे

५ कल्याणकरे वस्तुनि च धरणिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मद¦ m. (-दः)
1. Joy, pleasure, delight.
2. The juice that flows from an elephant's temples when in rut.
3. Spirituous or vinous liquor.
4. Inebriety, intoxication.
5. Pride, arrogance.
6. Insanity, mad- ness.
7. Semen virile.
8. Musk.
9. A male river.
10. Ardent passion, desire.
11. Love.
12. Delight.
13. Arrogance.
14. Honey. [Page545-b+ 60]
15. Any beautiful object. f. (-दी)
1. A drinking vessel.
2. An instrument for making furrows. E. मद् to be pleased, &c. aff. अच् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदः [madḥ], [मद्-अच्]

Intoxication, drunkenness, inebriety; मदेनास्पृश्ये Dk.; मदविकाराणां दर्शकः K.45; see comps. below.

Madness, insanity.

Ardent passion, wanton or lustful passion, lasciviousness, lust; इति मदमदनाभ्यां रागिणः स्पष्टरागान् Śi.1.91.

Rut, ichor, or the juice that exudes from the temples of an elephant in rut; मदेन भाति कलभः प्रतापेन महीपतिः Chandr.5.45; so मदकलः, मदोन्मत्त; Me.2; R.2.7;12.12.

Love, desire, ardour.

Pride, arrogance, conceit; तं मोहाच्छ्रयते मदः स च मदाद्दास्येन निर्विद्यते Pt.1.24.

Rapture, excessive delight.

Spirituous liquor; पाययित्वा मदं सम्यक् Śukra. 4.1171.

Honey.

Musk.

Semen virile.

Soma.

Any beautiful object.

A river (नद)

Beauty; नीलारविन्दमदभङ्गिमदैः कटाक्षैः Bv.3.4.

N. of the 7th astrological mansion.

दी A drinking-cup.

Any agricultural implement (such as a plough &c.).-Comp. -अत्ययः, -आतङ्कः any distemper (such as headache) resulting from drunkenness. -अन्ध a.

blinded by intoxication, dead drunk, drunk with passion; अधरमिव मदान्धा पातुमेषा प्रवृत्ता V.4.13; यदा किंचिज्ज्ञो$हं द्विप इव मदान्धः समभवम् Bh.2.7.

blinded by passion or pride, arrogant, infatuated. -अपनयम् removal of intoxication.

अम्बरः an elephant in rut.

N. of Airāvata, the elephant of Indra. -अलस a. languid with passion or intoxication. -अलसा N. of the daughter of Viśvaketu, the lord of Gandharvas.

अवस्था a state of drunkenness.

wantonness, lustfulness.

rut, being in rut; अन्तर्मदावस्थ इव द्विपेन्द्रः R.2.7.-आकुल a.

furious with rut.

full of lust, overpowered by passion. -आढ्य a. drunk, intoxicated. (-ढ्यः) the palm tree. -आम्नातः a kettle-drum carried on the back of an elephant. -आलापिन् m. a cuckoo. -आह्वः musk. -उत्कट a.

intoxicated, excited by drink.

furious with passion, lustful.

arrogant, proud, haughty.

ruttish, under the influence of rut; मदोत्कटे रेचितपुष्पवृक्षा गन्धद्विपे वन्य इव द्विरेफाः R.6.7; हस्तिनं कमल- नालतन्तुना बद्धुमिच्छति वने मदोत्कटम्.

(टः) an elephant in rut.

a dove. (-टा) spirituous liquor. -उत्सवः, उद्भवः mango -उदग्र, -उन्मत्त a.

drunk, intoxicated.

furious, drunk with passion. मदोदग्राः ककुद्मन्तः सरितां कूलमुद्रुजाः R.4.22.

arrogant, proud, haughty; मदोन्मत्तस्य भूपस्य कुञ्जरस्य च गच्छतः उन्मार्गं वाच्यतां यान्ति महामात्राः समीपगाः Pt.1.161. -उदग्रा f. A woman; L. D. B. -उद्धत a.

drunk with passion; मदोद्धताः प्रत्यनिलं विचेरुः Ku.3.31; सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः Ve.1.6.

inflated with pride. -उल्लापिन् m. the cuckoo. -ऊर्जित a. swollen with pride. -कटः a eunuch. -कर a. intoxicating, causing intoxication. -करिन् m. an elephant in rut. -कल a. speaking softly or inarticulately, speaking indistinctly; मदकलोदकलोलविहंगमाः R.9.37; मद- कलमदिराक्षीनीविमोक्षो हि मोक्षः Udb.

uttering low sounds of love.

drunk with passion; एतस्मिन् मदकलमल्लिकाक्षपक्ष... U.1.31; Māl.9.14.

indistinct yet sweet; मदकलं कूजितं सारसानाम् Me.31.

ruttish, furious, under the influence of rut; V.4.46.

furious, mad. (-लः) an elephant in rut; -कोहलः a bull set at liberty (to roam at will). -खेल a. stately or sportive through passion; मदखेलपदं कथं नु तस्याः V.4.16.

गन्धा an intoxicating drink.

hemp. -गमनः a buffalo. -च्युत्a.

distilling rut (as an elephant).

lustful, wanton, drunk.

gladdening, exhilarating. (-m.) an epithet of Indra. (-m. dual) an epithet of the Aśvins.-जलम्, -वारि n. rutting juice, ichor exuding from the temples of a ruttish elephant. -ज्वरः fever of pride or passion; कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः Bh.3.23.-द्रुः a cocoa-nut tree (Mar. माड). -द्विपः a furious elephant, an elephant in rut. -प्रयोगः, -प्रसेकः, -प्रस्रवणम्, -स्रावः, -स्रुतिः f. the exudation of ichor or rutting juice from the temple of an elephant.-प्रसेकः the aphrodisiacal fluid (वीर्यच्युतिः); अन्यत्र मुञ्चन्ति मदप्रसेकम् Mk.4.16. -भङ्गः humiliation of pride; Bv.3.4.-भञ्जिनी Asparagus Racemosus (Mar. शतावरी). -मत्ता N. of a metre. -मुच् a. 'dropping down ichor', furious, intoxicated; सो$यं पुत्रस्तव मदमुचां वारणानां विजेता U.3.15.-मोहित a.

stupefied by drunkenness; अकार्यमन्यत् कुर्याद् वा ब्राह्मणो मदमोहितः Ms.11.96.

infatuated by pride.-रक्त a. affected with passion.

रागः Cupid.

a cock.

a drunkard.

लेखा a line of rut, a line formed by the juice flowing from an elephant's temples.

a kind of metre. -विक्षिप्त a. in rut, furious.

agitated by lust or passion. -विह्वल a.

maddened by lust or pride.

stupefied with intoxication.

वीर्यम् strength produced by passion.

the heroism of love-वृन्दः an elephant. -शौण्डः, -शौण्डकम् nutmeg.-सारः a cotton shrub. -स्थलम्, -स्थानम् an ale-house, dram-shop, tavern.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मद m. hilarity , rapture , excitement , inspiration , intoxication RV. etc.

मद m. ( du. with मदस्यN. of 2 सामन्s A1rshBr. )

मद m. ardent passion for( comp. ) MBh.

मद n. N. of 2 सामन्s A1rshBr.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--followed सती going to दक्ष's sacrifice. भा. IV. 4. 4.
(II)--a son of Kali and सुरा. Br. III. ५९. 9; वा. ८४. 9.
(III)--born out of the अहन्कार of ब्रह्मा. M. 3. ११.
(IV)--an आभूतरय god. वा. ६२. ४८.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MADA I : An Asura. This demon came out of the sacrificial fire of Cyavana to kill Indra. (See under Cyavana).


_______________________________
*1st word in right half of page 458 (+offset) in original book.

MADA II : One of the Mānasaputras (spiritual sons) of Brahmā. Matsya Purāṇa states that Mada was born of the Pride of Brahmā.


_______________________________
*2nd word in right half of page 458 (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मद पु.
‘मदामोद इव’ इस मन्त्र का नाम, जिसका प्रयोग वैश्वदेव शस्त्र के लिए अध्वर्यु द्वारा पढे़ गये ‘प्रतिगर’ में होता है, बौ.श्रौ.सू. 8.13।

"https://sa.wiktionary.org/w/index.php?title=मद&oldid=503353" इत्यस्माद् प्रतिप्राप्तम्