यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदि¦ स्त्री मृद्नाति कृष्टक्षेत्रलोष्ट्रम् मृद--इन् पृषो॰। (मै)ख्याते{??}षिसाधने कृषकयन्त्रभेदे स्वार्थे क। तत्राथेकृषिशब्दे

२१

९९ पृ॰ मदिकादानविधिर्दृश्यः। तल्लक्षणन्तु

२१

१८ पृ॰ तत्र शब्दे दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदि¦ f. (-दिः) A kind of harrow. E. मृद-इन् पृषो० |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदिः [madiḥ], f. A kind of roller or harrow.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदि or मदिकाf. a kind of harrow or roller Kr2ishis. (See. मत्य).

"https://sa.wiktionary.org/w/index.php?title=मदि&oldid=318664" इत्यस्माद् प्रतिप्राप्तम्