यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्दः, पुं, (मन्दते इति । मदि + अच् ।) शनिः । (यथा, ज्योतिषे । “शुक्रेन्दुबुधजीवानां वाराः सर्व्वत्र शोभनाः । भानुभूसुतमन्दानां शुभकर्म्मसु केष्वपि ॥”) हस्तिजातिविशेषः । इति मेदिनी । दे, १३ ॥ यमः । इति त्रिकाण्डशेषः ॥ (यथा, कथा- सरित्सागरे । ३२ । १५५ । “तत्र मन्दमिवालोक्य साभिप्रायः स मां नृपः । पप्रच्छ रे किमीदृक् त्वं सञ्जातः कथ्यतामिति ॥”) प्रलयः । इत्यजयः ॥ (जठरानलविशेषः । यथा, हारीते चिकित्सितस्थाने ६ अध्याये । “तीक्ष्णः पित्ताधिकत्वेन जायते जठराग्निकः । वातश्लेष्माधिकत्वेन जायते मन्दसंज्ञकः ॥”)

मन्दः, त्रि, (मदि + अच् ।) अतीक्ष्णः । मूर्खः । (यथा, रघुवंशे । १ । ३ । “मन्दः कवियशःप्रार्थी गमिष्याम्युपहास्य- ताम् ॥”) स्वैरः । अभाग्यः । रोगी । अल्पः । इति मेदिनी । दे, १३ ॥ (यथा, मेघदूते । १ । ४ । “मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वाम् ॥” अलसः । यथा, श्रीमद्भागवते । १ । १ । १० । “प्रायेणाल्पायुषः सभ्य ! कलावस्मिन् युगे जनाः । मन्दाः सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः ॥” “मन्दाः अलसाः ।” इति तट्टीकायां श्रीधर- स्वामी ॥) मदरतः । खलः । इति हेमचन्द्रः । ३ । ४८ ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्द पुं।

अलसः

समानार्थक:मन्द,तुन्दपरिमृज,आलस्य,शीतक,अलस,अनुष्ण,जिह्म,स्वैर

2।10।18।2।1

पराचितपरिस्कन्दपरजातपरैधिताः। मान्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

मन्द वि।

अल्पम्

समानार्थक:लघु,त्रुटि,कनिष्ठा,मन्द,क्षुद्र,मात्रा,किञ्चित्,ईषत्,मनाक्,नीचैस्

3।3।95।1।1

मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ। प्रत्यग्राप्रतिभौ विद्वत्सुप्रगल्भौ विशारदौ॥

पदार्थ-विभागः : , गुणः, परिमाणः

मन्द वि।

अपटुः

समानार्थक:मन्द

3।3।95।1।1

मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ। प्रत्यग्राप्रतिभौ विद्वत्सुप्रगल्भौ विशारदौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

मन्द वि।

मूर्खः

समानार्थक:अज्ञ,मूढ,यथाजात,मूर्ख,वैधेय,बालिश,मूर्छित,मन्द,पृथग्जन,डिम्भ,बाल

3।3।95।1।1

मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ। प्रत्यग्राप्रतिभौ विद्वत्सुप्रगल्भौ विशारदौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

मन्द वि।

निर्भाग्यः

समानार्थक:मन्द

3।3।95।1।1

मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ। प्रत्यग्राप्रतिभौ विद्वत्सुप्रगल्भौ विशारदौ॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्द¦ त्रि॰ मदि--अच्।

१ मूर्खे

२ मृदौ

३ अभाग्ये

४ रोगिणि

५ अल्पे

६ स्वतन्त्रे

७ खले च हेम॰।

८ मदरते

९ शनिग्रहे

१० हस्तिभेदे च पु॰ मेदि॰।

११ यमे त्रिका॰।

१२ प्रलयेच पु॰ अजयः।

१३ ज्योतिषोक्ते रविसंक्रान्तिभेदे

१४ ग्रह-गतिभेदे च स्त्री।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्द¦ mfn. (-न्दः-न्दा-न्दं)
1. Slow, tardy.
2. Dull, stupid, heavy.
3. Fool- ish, a fool.
4. Unlucky.
5. Sick, diseased.
6. Little.
7. Idle, lazy.
8. Drunken, addicted to drunkenness.
9. Vile, wicked.
10. Self- willed.
11. Cold, phlegmatic, apathetic.
12. Low, (as a tone.)
13. Withered, (as flowers.) m. (-न्दः)
1. A name of SATURN.
2. A sort of elephant.
3. A name of YAMA.
4. (In astronomy.) Anomaly.
5. A destruction of the universe. E. मदि to be lazy, &c. aff. अच् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्द [manda], a. [मन्द्-अच्]

Slow, tardy, inactive, lazy, dull, loitering; (न) भिन्दन्ति मन्दां गतिमश्वमुख्यः Ku.1.11; तच्चरितं गोविन्दे मनसिजमन्दे सखी प्राह Gīt.6.

Cold, indifferent, apathetic.

Stupid, dull-witted, foolish, ignorant, weak-brained; प्रयोजनमनुद्दिश्य न मन्दो$पि प्रवर्तते Subhāṣ.; मन्दो$प्यमन्दतामेति संसर्गेण विपश्चितः M.2.8; मन्दः कवियशःप्रार्थी गमिष्याम्युपहास्यताम् R.1.3; द्विषन्ति मन्दाश्चरितं महात्मनाम् Ku.5.75.

Low, deep, hollow (as sound).

Soft, faint, gentle; as in मन्दस्मितम्.

Small, little, slight; मन्दोदरी; see अ ind. 1 (d) also.

Weak, defective, feeble, as मन्दाग्नि.

Unlucky, unhappy.

Faded.

Wicked, vile.

Addicted to drinking.

Weak, slack (as a bow).

Sick, afflicted with disease.

Independent (स्वतन्त्र).

न्दः The planet Saturn.

An epithet of Yama.

The dissolution of the world.

A kind of elephant; मन्दो$पि नाम न महानवगृह्य साध्यः Śi.5.49 (where मन्द means 'a fool' also).

The apsis of a planet's course. -न्दा A pot, vessel. -न्दम्ind.

Slowly, gradually, by degree; यातं यच्च नितम्बयो- र्गुरुतया मन्दं विलासादिव Ś.2.2.

Gently, softly, not violently; मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वाम् Me.9.

Faintly, feebly, weakly, lightly.

In a low tone, deeply. -Comp. -अक्ष a. weak-eyed. (-क्षम्) sense of shame, modesty, bashfulness; मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा सा$पत्रपा$न्यतः Ak; मन्दाक्षमन्दाक्षरमुद्रमुक्त्वा N.3.61;14.47; 22.33. -अग्नि a. having a weak digestion. (-ग्निः) slowness of digestion. -अनिलः a gentle breeze. -असु a. having weak or faint breath. -आक्रान्ता N. of a metre; see App.I; सुवशा कालिदासस्य मन्दाक्रान्ता प्रवल्गति । सदश्व- दमकस्येव काम्बोजतुरगाङ्गना ॥ According to prof. Sukumāra Sen, Kālidāsa is the inventor of this metre. -आचारa. badly conducted. -आत्मन् a. dull-witted, silly, ignorant; मन्दात्मानुजिघृक्षया Malli. -आदर a.

having little respect for, disregarding, caring little for.

neglectful. -आस्यम् shyness. -उच्चः the upper apsis of the course of a planet. -उत्साह a. discouraged, dispirited; मन्दोत्साहः कृतो$स्मि मृगयापवादिना माढव्येन Ś.2.-उदरी N. of the wife of Rāvaṇa, regarded as one of the five very chaste women; cf. अहल्या. She advised her husband to deliver Sītā to Rāma and thus save himself from certain ruin, but he did not heed her; मन्दोदरीकुटिलकोमलकेशपाशमन्दारदाममकरन्दरसं पिबन्तः P. R.1. 58. -उष्ण a. tepid, lukewarm. (-ष्णम्) gentle heat.-औत्सुक्य a. slackened in eagerness, cast down, disinclined; मन्दौत्सुक्यो$स्मि नगरगमनं प्रति Ś.1. -कर्ण a. slightly deaf; (Proverb: बधिरान्मन्दकर्णः श्रेयान् 'something is better than nothing'). -कर्मन् a. inactive. -n. the process for determining the apsis of a planet's course. -कान्तिः the moon. -कारिन् a. acting slowly or foolishly. -गः Saturn. -गति, -गामिन् a. walking slowly, slow of pace. -चेतस् a.

dull-witted, silly, foolish.

absent-minded.

fainting away, scarcely conscious. -छाय a. dim, faint, lustreless; Me.82 (v. l.). -जननी the mother of Saturn. -जरस् a. slowly growing old. -धार a. flowing in a slow stream. -धी, -प्रज्ञ, -बुद्धि, -मति, -मेधस् a. dull-witted, silly, foolish.-परिधिः m. (in astr.) the epicycle of the apsis.-पुण्य a. unfortunate, ill-fated. -फलम् equation of the apsis. -भागिन्, -भाग्य, -भाज् unfortunate, ill-fated, wretched, miserable. -भास् a. dim, of fading lustre; सेनानिवेशान् पृथिवीक्षितो$पि जग्मुर्विभातग्रहमन्दभासः R.7.2.-मन्दम् ind. slowly, leisurely. -रश्मि a. dim. -विचेष्टितa. slowly moving. -विभव a. poor, impoverished; नश्यति विपुलमतेरपि बुद्धिः पुरुषस्य मन्दविभवस्य Pt.5.5. -विभ्रंश a. slightly purgative. -विसर्पिन् a. creeping along slowly (as a louse); cf. Pt.1.252 (N. of a louse). -वीर्य a. weak. -वृष्टिः f. slight rain. -स्मितम्, -हासः, -हास्यम् a gentle laugh, a smile.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्द mf( आ)n. slow , tardy , moving slowly or softly , loitering , idle , lazy , sluggish in( loc. or comp. ) , apathetic , phlegmatic , indifferent to( dat. ) MBh. Ka1v. etc.

मन्द mf( आ)n. weak , slight , slack (as a bow) , dull , faint (as light) , low (as a voice) , gentle (as rain or wind) , feeble (as the digestive faculty) ib.

मन्द mf( आ)n. weak i.e. tolerant , indulgent to( loc. ) MBh.

मन्द mf( आ)n. dull-witted , silly , stupid , foolish Kat2hUp. MBh. etc.

मन्द mf( आ)n. unhappy , miserable( L. = कृपण) MBh. Hariv.

मन्द mf( आ)n. languid , ill , sick Ma1lav.

मन्द mf( आ)n. bad , wicked Ma1rkP.

मन्द mf( आ)n. drunken , addicted to intoxication L.

मन्द mf( आ)n. = -मन्द्रL.

मन्द m. the planet Saturn Var.

मन्द m. the (upper) apsis of a planet's course or (according to some) its anomalistic motion Su1ryas.

मन्द m. N. of यमL.

मन्द m. a stupid or slow elephant L. (See. मन्द्र, भद्र-मन्द, मृग-मन्द)

मन्द m. the end of the world(= प्रलय) L.

मन्द m. N. of दाक्षायणीCat.

मन्द m. ( scil. संक्रान्ति)a partic. astron. conjunction L.

मन्द m. (in music) N. of a श्रुतिSam2gi1t.

मन्द n. the second change which takes place in warm milk when mixed with तक्रL.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Abhramu elephant; फलकम्:F1: Br. III. 7. ३३०.फलकम्:/F also Padma; the vehicle of Kubera. फलकम्:F2: वा. ६९. २१४, २१६.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=मन्द&oldid=434742" इत्यस्माद् प्रतिप्राप्तम्