यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्या, स्त्री, (मन्यते ज्ञायते स्तम्मदुःखादिकमनया । मन् + करणे क्यप् । स्त्रियां टाप् ।) ग्रीवायाः पश्चात् शिरा । इत्यमरः । २ । ६ । ६५ ॥ (यथा, सुश्रुते उत्तरतन्त्रे २५ अध्यायः । “दोषास्तु दुष्टास्त्रय एव मन्यां संपीड्य घाटां सुरुजां मुतीव्राम् । कुर्व्वन्ति साक्षिभ्रुवशङ्खदेशे स्थितिं करोत्याशु विशेषतस्तु ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्या स्त्री।

ग्रीवा

समानार्थक:मन्या,ग्रीवा,शिरोधि,कन्धरा

2।6।65।1।1

पश्चाद्ग्रीवाशिरा मन्या नाडी तु धमनिः शिरा। तिलकं क्लोम मस्तिष्कं गोर्दं किट्टं मलोऽस्त्रियाम्.।

अवयव : ग्रीवाग्रभागः,ग्रीवायामुन्नतभागः

 : शङ्खाकारग्रीवा

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्या¦ स्त्री सेट्--मन--क्यप्। ग्रीवायाः पश्चाद्देशस्थायांसिरायाम् अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्या¦ f. (-न्या) The tendon forming the nape of the neck. E. मन् to mind, to admire, aff. क्यप् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्या [manyā], [मन्यते$नया मन्या गलपार्श्वशिरा P.III.3.59 Sk.]

The nape or back of the neck; दोषास्तु दुष्टास्त्रय एव मन्या Suśruta (also मन्याका).

Knowledge. -Comp. -ग्रहः Contraction of the neck. -स्तम्भः Stiffness of the neck.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्या f. du. and pl. the back or the nape of the neck (musculus cucullaris or trapezius) AV. VS. Sus3r.

मन्या m. (!) the middle of an elephant's goad L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Manyā (plur.), ‘nape of the neck,’ occurs in a passage of the Atharvaveda[१] directed against a disease which Bloomfield[२] regards as scrofulous swellings on the neck. He compares the disease Manskunder, ‘tumours of the neck’ (which looks like a combination of the words manyā and skandhyā, ‘pains of the neck and shoulders,’ both occurring in verses 1 and 3 of the Atharvan hymn), mentioned by Wise.[३]

  1. vi. 25, 1.
  2. Proceedings of the American Oriental Society, October, 1887, xix;
    American Journal of Philology, 11, 327 et seq.;
    Hymns of the Atharvaveda,
    472.
  3. System of Hindu Medicine, 316.

    Cf. Weber, Indische Studien, 17, 202;
    Whitney, Translation of the Atharvaveda, 298, 299.
"https://sa.wiktionary.org/w/index.php?title=मन्या&oldid=474195" इत्यस्माद् प्रतिप्राप्तम्