यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मया, स्त्री, (मयते गच्छति रोगोऽनया । मय् + कः । स्त्रियां टाप् ।) चिकित्सा । इति शब्द- चन्द्रिका ॥ त्रि, तृतीयेकवचनान्तास्मच्छब्दस्य रूपम् ॥ (यथा, हितोपदेशे । १ । २२१ । “इहैव दृष्टानि मयैव तानि जन्मान्तराणीव दशान्तराणि ॥”)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मया f. medical treatment L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a शक्ति created from the heart of नृसिम्ह. M. १७९. ६४.

"https://sa.wiktionary.org/w/index.php?title=मया&oldid=503404" इत्यस्माद् प्रतिप्राप्तम्