यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरुतः, पुं, (म्रियन्ते प्राणिनो यदभावादिति । मृ + बाहुलकात् उत ।) वायुः । (यथा, अभिज्ञान- शकुन्तले । “तदेनां मुखमरुतेन विशदां करवाणि ॥”) देवः । इति भरतधृतव्याडिः ॥ घण्टापाटलि- वृक्षः । इति शब्दचन्द्रिका ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरुत¦ m. (-तः)
1. Air, wind.
2. A deity.
3. A plant, commonly Ghan- ta4pa4tali. E. अच् added to the preceding.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरुतः [marutḥ], 1 Wind.

A god.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरुत m. wind S3ak.

मरुत m. a god L.

मरुत m. Bignonia Suaveolens L.

मरुत m. N. of various men MBh. Hariv. VP.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Karandhama; he had no son and regarded दुष्यन्त of Puru's family as his son. भा. IX. २३. १७.
(II)--born of मरुत्वती. Br. I. 1. ११२; 2. ४१; वा. १०. ७१; ६६. ३३.
(III)--Mitrajyoti was his daughter. Br. III. ६८. 1, 4. [page२-640+ ४५]
"https://sa.wiktionary.org/w/index.php?title=मरुत&oldid=434801" इत्यस्माद् प्रतिप्राप्तम्