यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलिनम्, त्रि, (मलते धारयतीति । मल + “बहुल- मन्यत्रापि ।” उणा ० २ । ४९ । इति इनच् । यद्वा, “ज्योत्स्नातमिस्रेति ।” ५ । २ । ११४ । इत्यत्र । “मलशब्दादिनजीमसचौ प्रत्ययौ निपात्येते ।” इति काशिकोक्त्या इनच् ।) मलयुक्तवस्तु । तत्पर्य्यायः । मलीमसम् २ कच्चरम् ३ मलदूषितम् ४ । इत्यमरः । ३ । १ । ५५ ॥ (यथा, महानिर्व्वाणतन्त्रे । १ । ४३ । “परस्त्रीहरणे पापशङ्काभयविवर्ज्जिताः । निर्धना मलिना दीना दरिद्राश्चिररोगिणः ॥”) दूषितम् । (यथा, आर्य्यासप्तशत्याम् । ४०२ । “परपट इव रजकीभिर्मलिनो भुक्त्वापि निर्द्दयं ताभिः । अर्थग्रहणेन विना जघन्य ! मुक्तोऽसि कुल- टाभिः ॥”) कृष्णम् । इति मेदिनी । ने, १०४ ॥ नित्यनैमि- त्तिकक्रियात्यागी । इति मार्कण्डेयपुराणम् ॥ (निकृष्टम् । यथा, शिशुपालवधे । ९ । २३ । “द्युतिमग्रहीद्ग्रहगणो लघवः प्रकटीभवन्ति मलिनाश्रयतः ॥” “मलिनाश्रयतः निकृष्टाश्रयणात् ।” इति तट्टीकायां मल्लिनाथः ॥)

मलिनम्, क्ली, (मलते धरति दोषमिति । मल + इनच् ।) घोलम् । इति शब्दचन्द्रिका ॥ दोषः । इति हेमचन्द्रः ॥ टङ्कणः । इति राजनिर्घण्टः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलिन वि।

मलिनम्

समानार्थक:मलीमस,मलिन,कच्चर,मलदूषित

3।1।55।1।2

मलीमसं तु मलिनं कच्चरं मलदूषितम्. पूतं पवित्रं मेध्यं च वीध्रं तु विमलार्थकम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलिन¦ त्रि॰ मल + अस्त्यर्थे इनन्।

१ मलयुक्ते अमरः।

२ द्रषिते

३ कृष्णे च मेदि॰।

४ घोले न॰ शब्द च॰।

५ दोषे हेम॰[Page4739-a+ 38]

६ टङ्कणे न॰ राजनि॰ (सोहागा)। इनि। मलीत्यप्यत्र

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलिन¦ mfn. (-नः-ना-नं)
1. Dirty, filth, foul.
2. Black.
3. Vile, bad.
4. Foul, (figuratively,) soiled with crime or vice, sinful, depraved. n. (-नं)
1. Butter-milk.
2. Fault, defect.
3. Borax. f. (-नी) A woman during menstruation. E. मल dirt, इलन् Una4di aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलिन [malina], a. [मल अस्त्यर्थे इनन्]

Dirty, foul, filthy, impure, unclean, soiled, stained, sullied (fig. also); धन्यास्तदङ्गरजसा मलिनीभवन्ति Ś.7.17; किमिति मुधा मलिनं यशः कुरुध्वे Ve.3.4.

Black, dark (fig. also); मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति Ś.1.2; अतिमलिने कर्तव्ये भवति खलानामतीव निपुणा धीः Vās; Śi.9.18.

Sinful, wicked, depraved; धियो हि पुंसां मलिना भवन्ति H.1.26; मलिनाचरितं कर्म सुरभेर्नन्वसांप्रतम् Kāv.2.178.

Low, vile, base; लघवः प्रकटीभवन्ति मलिनाश्रयतः Śi.9.23.

Clouded, obscured.

नम् Sin, fault, guilt.

Butter-milk.

Borax.

A dirty cloth; ततो मलिनसंबीतां राक्षसीभिः समावृताम् Rām.5.15.18. -ना, -नी A woman during menstruation. -Comp. -अम्बु n. 'black water', ink.-आस्य a.

having a dirty or black face.

low, vulgar.

savage, cruel. -प्रभ a. obscured, soiled, clouded. -मुख a. = मलिनास्य q. v.

(खः) fire.

a ghost, an evil spirit.

a kind of monkey (गोलाङ्गूल).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलिन mfn. dirty , filthy , impure , soiled , tarnished( lit. and fig. ) Ya1jn5. MBh. Ka1v. etc.

मलिन mfn. of a dark colour , gray , dark gray , black S3is3. Ra1jat. etc.

मलिन m. a religious mendicant wearing dirty clothes (perhaps) a पाशुपतVishn2.

मलिन m. N. of a son of तंसुVP. ( v.l. अनिल)

मलिन f( आor ई). ( आ[ Pra7yas3c. ] or ई[ L. ])a woman during menstruation

मलिन n. a vile or bad action Pan5cat. Bhartr2. Viddh.

मलिन n. buttermilk L.

मलिन n. water L.

मलिन n. borax L.

मलिन etc. See. col. 2.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Trasu, a ब्रह्मवादिन्. वा. ९९. १३२.

"https://sa.wiktionary.org/w/index.php?title=मलिन&oldid=503424" इत्यस्माद् प्रतिप्राप्तम्