यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलिम्लुचः, पुं, (मली सन् म्लोचतीति । म्लुच् इर् गत्याम् + कः ।) मलमासः । यथा, -- “तमतिक्रम्य तु रविर्यदा गच्छेत् कथञ्चन । आद्यो मलिम्लुचो ज्ञेयो द्बितीयः प्रकृतः स्मृतः ॥ यदा तं दर्शान्तमासमतिक्रम्य तत्पूर्ब्बमासा- न्त्यक्षणवृत्तिराशिस्थः सन् सूर्य्योऽतिवाह्य गच्छेत् मासान्तरे राश्यन्तरसंयोगं गच्छेत् तदा आद्योऽतिक्रान्तमासो मलिम्लुचो ज्ञेयः । मली सन् म्लोचति गच्छतीति मलिम्लुचः । द्वितीयस्तु प्रकृतः शुद्धः कर्म्मार्हत्वात् ।” इति मलमास- तत्त्वम् ॥ अग्निः । चौरः । इति मेदिनी । चे, २१ ॥ (यथा, माघे । १६ । ५२ । “प्रहितः प्रधनाय माधवा- नहमाकारयितुं महीभृता । न परेषु महौजसश्छला- दपकुर्व्वन्ति मलिम्लुचा इव ॥”) वायुः । इति शब्दमाला ॥ (पञ्चयज्ञपरिभ्रष्टः । इति हेमचन्द्रः । ३ । ५२२ ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलिम्लुच पुं।

चोरः

समानार्थक:चौर,एकागारिक,स्तेन,दस्यु,तस्कर,मोषक,प्रतिरोधिन्,परास्कन्दिन्,पाटच्चर,मलिम्लुच

2।10।25।1।4

प्रतिरोधिपरास्कन्दिपाटच्चरमलिम्लुचाः। चौरिका स्तैन्यचोर्ये च स्तेयं लोप्त्रं तु तद्धने॥

वृत्ति : चोरकर्मः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलिम्लुच¦ पु॰ मली वैदिककर्मानर्हत्वेन दुष्टः सन् म्लोचतिगच्छति म्लुच--क।

१ मलमासे

२ वायौ

३ अग्नौ

४ चौरे चमेदि॰।

५ चित्रकवृक्षे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलिम्लुच¦ m. (-चः)
1. A thief.
2. Burning, blazing.
3. Fire.
4. Air, wind.
5. The intercalary lunar month, introduced every third year, in order to approximate the lunar, and solar modes of computation.
6. A gnat, a musquito.
7. Frost.
8. A thief, a robber.
9. A Bra4h- mana who neglects the five daily acts of piety.
10. A demon. E. मलि possession, and म्लुच् to steal, aff. क |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलिम्लुचः [malimlucḥ], 1 A robber, thief; न परेषु महौजसश्छलादप- कुर्वन्ति मलिम्लुचा इव Śi.16.52.

A demon.

A gnat, mosquito.

An intercalary month.

Air, wind.

Fire.

A Brāhmaṇa who neglects the five daily Yajñas or sacrifices.

The Chitraka tree.

Frost, snow.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलिम्लुच m. a thief , robber Ra1jat. ( Naigh. iii , 24 )

मलिम्लुच m. a demon , imp AV. Pa1rGr2.

मलिम्लुच m. a gnat , mosquito L.

मलिम्लुच m. a Brahman who omits the 5 chief devotional acts L.

मलिम्लुच m. an intercalated 13th month (introduced every 5th year to approximate the lunar and solar modes of computation ; See. मल-मास) S3rS. Su1ryas.

मलिम्लुच m. fire L.

मलिम्लुच m. wind L.

मलिम्लुच m. frost or snow L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Malimluca is the name of an intercalary month in the Kāṭhaka Saṃhitā.[१] See Māsa.

  1. xxxv. 10;
    xxxviii. 14. Cf. Weber, Jyotiṣa, 100, 102;
    Naxatra, 2, 350.
"https://sa.wiktionary.org/w/index.php?title=मलिम्लुच&oldid=474210" इत्यस्माद् प्रतिप्राप्तम्