यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल्लिः, पुं, (मल्लते धारयति विज्ञानमिति । मल्ल + “सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ । इति इन् ।) चतुर्विंशतिवृत्तार्हतां मध्ये ऊनविंश- जिनः । इति हेमचन्द्रः । १ । २८ ॥

मल्लिः, स्त्री, (मल्ल + इन् ।) मल्लिका । इति शब्दरत्नावली ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल्लि(ल्ली)¦ स्त्री मल्ल--इन् वा ङीप्।

१ मल्लिकायाम् शब्दमा॰संज्ञायां कन्। मल्लिका कृष्णवर्णदेहे आलोहितचञ्चु-चरणे

२ हंसभेदे पुंस्त्री॰ मल्लिकाक्षोऽप्यत्र।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल्लि¦ m. (-ल्लिः)
1. Having, holding.
2. One of the Jinas or Jaina saints, the 19th of the present era. f. (-ल्लिः-ल्ली) Arabian jasmine, (Jas- minum zambac.) E. मल्ल् to hold, Una4di aff. इन् and ङीष् optionally added for the fem.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल्लिः [malliḥ] ल्ली [llī], ल्ली f. [मल्ल्-इन् वा ङीप्] A kind of jasmine; किं मल्लीमुकुलैः स्मितं विकसितं किं मालतीकुड्मलैः Rājendrakarṇapūra. -m. A Jain saint. -Comp. -गन्धि n. a kind of agallochum. -नाथः N. of a celebrated commentator who probably lived in the fourteenth or fifteenth century; (he has written commentaries on रघुवंश, कुमारसंभव, मेघदूत, किरातार्जुनीय, नैषधचरित, and शिशुपालवध).-पत्रम् a mushroom.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल्लि m. the act of having , holding , possessing W. (See. मलि)

मल्लि m. N. of the 19th अर्हत्of the present अवसर्पिणीL.

मल्लि f. (= मल्लिका)Jasminum Zambac (also ई) Prasannar.

मल्लि f. earthenware L.

मल्लि f. a seat L.

"https://sa.wiktionary.org/w/index.php?title=मल्लि&oldid=331664" इत्यस्माद् प्रतिप्राप्तम्