यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मस्तम्, क्ली, (मस्यते परिमीयते । मस् परिमाणे + क्तः ।) मस्तकम् । इति द्विरूपकोषः ॥ (यथा, अमरटीकायां मतुष्यवर्गे । ९५ । रघुनाथ चक्रवर्त्तिधृतश्लोकः ॥ “दण्डकमण्डलुमण्डितहस्तः सुललिततिलकविभूषितमस्तः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मस्त(क)¦ न॰ मस्मति परिमात्यनेन मस--करणे त।

१ उच्चे त्रि॰।

२ शिरसि च स्वार्थे क।

३ उत्तमाङ्गे पुंन॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मस्त¦ n. (-स्तं) The head; see the next.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मस्तम् [mastam], The head; मस्ते दुःसहवेदनाकवलिते Viś. Guṇa. 539. -Comp. -दारुः n. the devadāru tree. -मूलकम् the neck.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मस्त mfn. measured MW.

मस्त n. (= मस्तक)the head Dhu1rtas.

मस्त and तक, मस्तिetc. See. p.793.

"https://sa.wiktionary.org/w/index.php?title=मस्त&oldid=332520" इत्यस्माद् प्रतिप्राप्तम्