यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मस्तकः, पुं, क्ली, (मस्यते परिमीयते । मस् + “इष्यशिभ्यां तकन् ।” उणा ० ३ । १४८ । इत्यत्र । “बाहुलकात् मस्यतेरपि तकन् ।” इत्युज्ज्वलदत्तोक्त्या तकन् ।) प्रधानाङ्गम् । माथा इति भाषा ॥ (यथा, मार्कण्डेयपुराणे । १४ । ७८ । “बिम्रत् क्लेशमवाप्नोति सोऽप्येवं शिरसा शिलाम् । क्षुत्क्षामोऽहर्निशं भारपीडाव्यथित- मस्तकः ॥”) तत्पर्य्यायः । उत्तमाङ्गम् २ शिरः ३ शीर्षम् ४ मूर्द्धा ५ । इत्यमरः । २ । ६ । ९४ ॥ मुण्डम् ६ शिरम् ७ । इति शब्दरत्नावली ॥ वराङ्गम् ८ । इति जटाधरः ॥ कम् ९ पुण्ड्रम् १० मौलिः ११ कपालम् १२ केशभूः १३ । इति राज- निर्घण्टः ॥ (मस्तम् १४ । इति द्विरूपकोषः ।) तस्य शुभाशुभलक्षणं यथा, -- “छत्राकारैः शिरोभिस्तु नृपा निम्नशिरा धनी । चिपिटैश्च पितुर्मृत्युर्गवाढ्याः परिमण्डलैः ॥ घटमूर्द्धा पापरुचिर्धनाद्यैः परिवर्ज्जितः ॥” इति गारुडे ६६ अध्यायः ॥ मस्तके अधोमुखसहस्रदलकमलमस्ति तत् कर्णिकायां परमात्मा तिष्ठति । यथा । स्वाङ्के उत्तानौ करौ कृत्वा सोऽहमिति जीवात्मानं हृदयस्थं दीपकलिकाकारं मूलाधारस्थकुल- कुण्डलिन्या सह सुसम्नावर्त्मना मूलाधारस्वाधि- ष्ठानमणिपूरानाहतविशुद्धाज्ञाख्यषट्चक्राणि भित्त्वा शिरोऽवस्थिताधोमुखसहस्रदलकमल- कर्णिकान्तार्गतपरमात्मनि संयोज्येत्यादि तन्त्र- सारः ॥ तथा च । “सुसुम्नावर्त्मना सोऽहमिति मन्त्रेण योजयेत् । सहस्रारे शिरःस्थाने परमात्मनि देशिकः ॥” इति गौतमीयतन्त्रम् ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मस्तक पुं-नपुं।

शिरः

समानार्थक:उत्तमाङ्ग,शिरस्,शीर्ष,मूर्धन्,मस्तक,कम्,वराङ्ग

2।6।95।1।5

उत्तमाङ्गं शिरः शीर्षं मूर्धा ना मस्तकोऽस्त्रियाम्. चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः॥

अवयव : केशः,केशवृन्दम्,कुटिलकेशाः,ललाडगतकेशाः,शिखा,शिरोमध्यस्थचूडा

पदार्थ-विभागः : अवयवः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मस्तक¦ mn. (-कः-कं)
1. The head, the skull.
2. The head or top of any thing. E. मस् to weigh, aff. क्त, and कन् added.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मस्तकः [mastakḥ] कम् [kam], कम् [मस्मति परिमात्यनेन मस्-करणे त स्वार्थे क Tv.]

The head, skull; अतिलोभा (v. l. तृष्णा) भिभूतस्य चक्रं भ्रमति मस्तके Pt.5.22.

The head or top of anything, peak, summit; न च पर्वतमस्तके Ms.4.47; वृक्ष˚, चुल्ली˚ &c.

The tuft of leaves growing at the top of palm trees.-Comp. -आख्यः the top of a tree. -उद्भवः the brain.-ज्वरः, -शूलम् an acute head-ache. -पिण्डकः, -कम् a round protuberance on the temples of an elephant in rut. -मूलकम् the neck. -लुङ्गः the membrane surrounding the brain.

स्नेहः the brain.

an oily substance appearing on the head.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मस्तक m. n. ( Un2. iii , 148 Sch. )the head , skull Mn. MBh. etc.

मस्तक m. the upper part of anything , top , summit ( esp. of mountains or trees) ib. (659070 कम्ind. = on the top of , upon e.g. चुल्ली-मस्तकम्, upon the hearth Pan5cat. )

मस्तक m. the tuft of leaves which grows at the top of various species of palm trees Sus3r.

मस्तक m. N. of a partic. form of शिवSarvad.

"https://sa.wiktionary.org/w/index.php?title=मस्तक&oldid=503429" इत्यस्माद् प्रतिप्राप्तम्