यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महत्त्वम्, क्ली, (महत् + त्व ।) महतो भावः । यथा, भाषापरिच्छेदे । “महत्त्वं षड्विधे हेतुरिन्द्रियं करणं मतम् ॥” “महत्त्वं षड्विध इति । द्रव्यप्रत्यक्षे महत्त्वं समवायसम्बन्धेन कारणम् । द्रव्यसमवेतानां गुणकर्म्मसामान्यानां प्रत्यक्षे स्वाश्रयसमवाय- सम्बन्धेन । द्रव्यसमवेतसमवेतानां रूपत्वादीनां प्रत्यक्षे स्वाश्रयसमवेतसमवायसम्बन्धेन कार- णम् ।” इति सिद्धान्तमुक्तावली ॥ (श्रेष्ठत्वम् । यथा, रामायणे । १ । १ । १०१ । “जनश्च शूद्रोऽपि महत्त्वमीयात् ॥” “महत्त्वं श्रैष्ठ्यम् ।” इति तट्टीका ।)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महत्त्व¦ n. (-त्त्वं) Greatness, either in bulk or rank. E. महत् great, त्व aff. of the abstract.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महत्त्वम् [mahattvam], 1 Greatness, largeness, magnitude, great extent.

Mightiness, majesty.

Importance.

Exalted position, height, elevation.

Intensity, violence, high degree.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महत्त्व/ महत्--त्व n. id. Ka1v. Var.

महत्त्व/ महत्--त्व n. great size or extent , magnitude MBh. Ka1v. etc.

महत्त्व/ महत्--त्व n. violence , intensity Sus3r.

महत्त्व/ महत्--त्व n. moral greatness Katha1s.

"https://sa.wiktionary.org/w/index.php?title=महत्त्व&oldid=503437" इत्यस्माद् प्रतिप्राप्तम्