यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाधनम्, क्ली, (महत् अनेकं धनं मूल्यत्वेनास्य ।) बहुमूल्यवस्त्रम् । इत्यमरः । २ । ६ । ११३ ॥ सुवर्णम् । सिह्लकम् । इति मेदिनी । ने, २०१ ॥ चारुवस्त्रम् । इति हेमचन्द्रः ॥ कृषिः । इति शब्दरत्नावली ॥ (महदनेकं धनमस्मात् । संग्रामः । इति निघणुः । २ । १७ ॥ यथा, ऋग्वेदे । ८ । ६४ । १२ । “मा नो अस्मिन्महाधने परावर्गभारभृद् यथा ॥” “महाधने संग्रामे ।” इति तद्भाष्ये सायनः ॥ महच्च तद्धनच्चेति । प्रभूतधनम् । यथा, ऋग्- वेदे । १ । ७ । ५ । “इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे ॥” “महाधने प्रभूतधननिमित्तम् ।” इति तद्भाष्ये सायनः ॥ बहुमूल्ये, त्रि । यथा, किरातार्ज्जु- नीये । १ । ३८ । “पुराधिरूढं शयनं महाधनं विबोध्यसे यः स्तुतिगीतिमङ्गलैः । अदभ्रदर्भामधिशय्य संस्थलीं जहासि निद्रामशिवः शिवारुतैः ॥”) अतिशयधनयुक्ते, च त्रि ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाधन नपुं।

बहुमूल्यवस्तु

समानार्थक:महाधन

2।6।113।1।4

पत्रोर्णं धौतकौशेयं बहुमूल्यं महाधनम्. क्षौमं दुकूलं स्याद्द्वे तु निवीतं प्रावृतं त्रिषु॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाधन¦ न॰ महत् मूल्यरूपं धनमस्य।

१ बहुमूल्ये अमरः।

२ सुवर्णे

३ सिह्लके च मेदि॰।

४ मनोज्ञवस्त्रे हेमच॰[Page4742-a+ 38]

५ कृषौ पु॰ शब्दरत्नावली।

६ अतिशयधनयुते त्रि॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाधन¦ mfn. (-नः-ना-नं)
1. Rich, opulent.
2. Costly, precious, valuable. n. (-नं)
1. Any thing costly or precious.
2. Gold.
3. Incense.
4. Costly raiment.
5. Agriculture. E. महा great, धन wealth or price.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाधन/ महा--धन n. great spoil or booty (taken in battle) RV.

महाधन/ महा--धन n. a -grgreat contest , -grgreat battle ib. Naigh.

महाधन/ महा--धन n. great wealth or riches Var. Katha1s.

महाधन/ महा--धन n. agriculture L.

महाधन/ महा--धन mf( आ)n. costing much money , very costly or precious or valuable MBh. Hariv. R. Ca1n2.

महाधन/ महा--धन mf( आ)n. having much money , rich , wealthy R. Pan5cat. Hit. etc.

महाधन/ महा--धन m. N. of a merchant Katha1s. Vet.

महाधन/ महा--धन n. anything costly or precious W.

महाधन/ महा--धन n. gold L.

महाधन/ महा--धन n. incense L.

महाधन/ महा--धन n. costly raiment L.

"https://sa.wiktionary.org/w/index.php?title=महाधन&oldid=335179" इत्यस्माद् प्रतिप्राप्तम्