यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिः, स्त्री, (मह्यते इति । महपूजायां अदन्त- चुरादिः + “सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ । इति इन् ।) पृथिवी । इति शब्दमाला ॥ (महत् । यथा, ऋग्वेदे । २ । २४ । १४ । “सत्यो मन्युर्महि कर्म करिष्यतः ॥” “महि महत् कर्म्म करिष्यतः ।” इति तद्भाष्ये सायनः ॥ महिमा । यथा, भागवते । ८ । ८ । ४ । “तत ऐरावतो नाम वारणेन्द्रो विनिर्गतः । दन्तैश्चतुर्भिः श्वेताद्रेर्हरन् भगवतो महिम् ॥” “महिं महिमानम् ।” इति तट्टीकायां श्रीधरः ॥ महत्तत्त्वम् । यथा, भागवते । २ । १ । ३५ । “विज्ञानशक्तिं महिमामनन्ति ॥” “महिं महत्तत्त्वम् ।” इति तट्टीकायां श्रीधरः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महि(ही)¦ स्त्री मह--इन् वा ङीप्।

१ पृथिव्याम्। ङीबन्तस्तुमालवदेशस्थे

२ नदीभेदेऽपि।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महि¦ f. (-हिः) The earth. E. मह् to worship, aff. इन्; more commonly मही q. v.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महि [mahi], m., n. Greatness; सर्वात्मना महि गृणामि यथामनीषम् Bhāg.7.9.12. -m. Intellect. -f. = मही The earth. -ind. Greatly, very much.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महि mfn. (only nom. acc. sg. n. )= महत्, great RV. AV. VS.

महि ind. greatly , very , exceedingly , much ib. S3a1n3khS3r.

महि m. n. greatness BhP.

महि m. = महत्, intellect ib.

महि f. = मही1 the earth L. (in comp. not always separable from 1. महिन्See. )

महि in comp. for मही.

महि in comp. for 2. महिन्.

महि महि-केरुetc. See. p. 802 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=महि&oldid=340832" इत्यस्माद् प्रतिप्राप्तम्