यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिमन् पुं।

सिद्धिः

समानार्थक:अणिमन्,महिमन्,गरिमन्,लघिमन्,प्राप्ति,प्राकाम्य,ईशित्व,वशित्व

1।1।36।2।2

विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा। अणिमा महिमा चैव गरिमा लघिमा तथा। प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः। उमा कात्यायनी गौरी काली हैमवतीश्वरी॥

सम्बन्धि1 : शिवः

वैशिष्ट्य : शिवः

 : अणुताद्यष्टविधप्रभावः

पदार्थ-विभागः : शक्तिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिमन्¦ पु॰ महतो भावः इमनिच् डित्त्वेन टिलोपः।

१ महत्त्वे

२ ईश्वरैश्वर्य्यभेदे हेमच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिमन्¦ m. (-मा)
1. Greatness in general, literally, or figuratively.
2. Magnitude as one of S4IVA'S attributes, illimitability.
3. Might, power, glory.
4. High rank.
5. The superhumen power of in- creasing in bulk at will, considered as one of the eight Siddhis. E. महत् great, इमनिच् aff. of the abstract property.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिमन् [mahiman], m. [महत् इमनिच् टिलोपः]

Greatness (fig. also); अयि मलयज महिमायं कस्य गिरामस्तु विषयस्ते Bv.1.11; अधो$धः पश्यतः कस्य महिमा नोपचीयते H.2.2.

Glory, majesty, might, power; तिसृभिस्त्वमवस्थाभिर्महिमानमुदीरयन् Ku.2.6; U.4.21.

High rank, exalted rank or position, dignity.

Personage (विभूति); महिमान एवैषाम् Bṛi. Up.3.9.2.

One of the 8 Siddhis, the power of increasing size at will; see सिद्धि.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महिमन् m. greatness , might , power , majesty , glory RV. etc. (661443 हिम्नाind. or 661443.1 हिनाind. mightily , forcibly RV. )

महिमन् m. the magical power of increasing size at will Vet. Pan5car. (See. MWB. 245 )

महिमन् m. magnitude (as one of शिव's attributes ; म्नः स्तवm. स्तुतिf. स्तोत्रn. N. of hymns ; See. महिमस्तव)

महिमन् m. N. of a man Ra1jat.

महिमन् m. a N. of मम्मटSee. Cat.

महिमन् m. du. N. of two ग्रहs at the अश्व-मेधsacrifice S3Br. S3rS.

महिमन् etc. See. col. 1.

"https://sa.wiktionary.org/w/index.php?title=महिमन्&oldid=503465" इत्यस्माद् प्रतिप्राप्तम्