यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महीयस्¦ त्रि॰ अतिशयेन महान् महत् + ईयसुन् टिलोपः। अतिमहति
“महतो महीयान्” श्रुतिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महीयस्¦ mfn. (-यान्-यसी-यः) Greatest, very great. E. महत् great, ईयसुन् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महीयस् [mahīyas], a. Greater, larger, more powerful or weighty or important, mightier, stronger (compar. of महत् q. v.). -m. A great or nobleminded man; अणोरणीयान् महतो महीयान् Kaṭh.1.2.2; प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया Ki.2.21; Śi.2.13.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महीयस् mfn. greater , mightier , stronger (or , " very great , -vvery mighty etc. ") Up. MBh. Ka1v. etc. (with हासm. very loud laughter ; with कुलn. a very noble family).

"https://sa.wiktionary.org/w/index.php?title=महीयस्&oldid=341636" इत्यस्माद् प्रतिप्राप्तम्